मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
उषसि मागधमंगलगायनै- र्झटि...

देवीचतुःषष्ट्युपचारपूजास्तोत्रम् - उषसि मागधमंगलगायनै- र्झटि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

उषसि मागधमंगलगायनै-
र्झटिति जागृहि जागृहि
अतिकृपार्द्रकटाक्षनिरीक्षणैः
जगदिदं जगदंब सुखीकुरु ॥१॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुंभयुक्तम् ।
मणिमण्डपमध्यमेहि मात-
र्मयि कृपयाशु समर्चनं गृहीतुम् ॥२॥
कनककलशशोभमानशीर्षं
जलधरलंबि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतोः
मणिमयमन्दिरमेतदर्पयामि ॥३॥
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया
शिबिकेयं जगदंब तेऽर्पिता ॥४॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय ॥५॥
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तंभचतुष्टयेन युक्तं
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि ॥६॥
दूर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यं ।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥७॥
गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
रर्घ्यमेतदुररीकुरु मातः ॥८॥
जलजद्युतिना करेण जाती-
फलतक्कोललवंगगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
र्भगवत्याचमनं विधीयताम् ॥९॥
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत्
तदिदं जगदंब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥१०॥
एतच्चंपकतैलमंब विविधैर्पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृंगैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वंगेषु चालिप्यते ॥११॥
मातः कुंकुमपङ्कनिर्मितमिदंदेहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान् कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुंभसहितैः संवासितोष्णोदकैः ॥१२॥
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः
स्नपयामि तवाहमादरा-
ज्जननि त्वां पुनरुष्णवारिभिः ॥१३॥
एलोशीरसुवासितैर्सकुसुमैर्गंगादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैर्स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥१४॥
बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमंगीकुरु ॥१५॥
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् ॥१६॥
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान् कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चंपकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥१७॥
सौवीराञ्जनमंब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसंगात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥१८॥
मञ्जीरे पदयोर्निधानरुचिरां विन्यस्य काञ्चीम् कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणींकरेषु क्रमा-
त्ताटङ्के तव कर्णोयो र्विनिदधे शीर्षे च चूडामणिम् ॥१९॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकंनासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकाम् च कुचयोः सर्वांगुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥२१॥
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥२२॥
जननि चंपकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् ॥२३॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥२४॥
मन्दारकुन्दकरवीरलवंगपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचंपककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥२५॥
मालतीवकुलहेमपुष्पिका
काञ्चनारकरवीरकैतकैः
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदंब ते वपुः ॥२६॥
पारिजातशतपत्रपाटलै-
र्मल्लिकावकुलचंपकादिभिः ।
अंबुजैः सुकुसुमैश्च सादरं
पूजयामि जगदंब ते वपुः ॥२७॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोटितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥२८॥
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोटितै-
र्दीपैर्दीर्घतरांधकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥२९॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररंभाफलैः ।
एलाजीरकहिंगुनागरनिशाकुस्तुंभरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥३०॥
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदंब मयार्पितानि ॥३१॥
क्षीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः ॥३२॥
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुंकुमेन
हस्तौ समुद्वर्तय चन्दनेन ॥३३॥
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
शुचि गंगाजलमंब पीयताम् ॥३४॥
जंब्वाम्ररंभाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥३५॥
कूश्माण्डकोशातकिसंयुतानि
जंबीरनारंगसमन्वितानि ।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि ॥३६॥
कर्पूरेणयुतैर्लवंगसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः कैतकपत्रपाण्डुरुचिभिस्तांबूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं तांबूलमंगीकुरु ॥३७॥
एलालवंगादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि ।
तांबूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि ॥३८॥
तांबूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तं ।
सौवर्णपात्रनिहितं खदिरेण सार्धं
तांबूलमंब वदनांबुरुहे गृहाण ॥३९॥
महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान् बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान् प्रकृष्टान्
भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥४०॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥४१॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥४२॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥४३॥
शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदंब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥४४॥
मार्ताण्डमण्डलनिभो जगदंब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिंबरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥४५॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदंब सहस्रदीपैः ॥४६॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगंभीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः ॥४७॥
मधुकरवृतकुंभन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिंकिणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातंग एषः ॥४८॥
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तं ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥४९॥
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तं ।
अतिबहु चतुरंगसैन्यमेतद्-
भगवति भक्तिभरेण तेऽर्पयामि ॥५०॥
परिघीकृतसप्तसागरं
बहुसंपत्सहितं मयांब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥५१॥
शतपत्रयुतैः स्वभावशीतै-
रतिसौरभ्ययुतैःपरागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदंब वीजयामि ॥५२॥
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरंगभूमिः ।
इयमतिरुचुरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥५३॥
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृंगमालाः ।
युवजनसुखकारि चारुलीला
भगवति ते पुरतः नटन्ति बालाः ॥५४॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥५५॥
डमरुण्टिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्रगडादयः ।
झटिति झाङ्कृतझांकृतझांकृतै-
र्बहुदयं हृदयं सुखयन्तु ते ॥५६॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः ।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि ॥५७॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि ॥५८॥
तवदेविगुणानुवर्णने
चतुरा नो चतुराननादयः
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तवकर्तुमीश्वरः ॥५९॥
पदे पदे यत्परिपूजकेभ्यः
सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं
प्रदक्षिणं ते परितः करोमि ॥६०॥
रक्तोत्पलारक्तलताप्रभाभ्यां
ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां
नमो भवानीपदपंकजाभ्याम् ॥६१॥
चरणनलिनयुग्मं पंकजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥६२॥
अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्
भगवति भवनेऽस्तु ते निवासः ॥६३॥
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन्
पर्यंके कनकमये निषीद मातः ॥६४॥
तव देवि सरोजचिह्नयोः
पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः
पुनरुक्तां रचयामि रक्तताम् ॥६५॥
अथ मातरुशीरवासितं
निजतांबूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके
मुखगण्डूषजलं विधीयताम् ॥६६॥
क्षणमथ जगदंब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेनसार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥६७॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां
अक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणीद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥६८॥
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।
न्य़ूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥६९॥
पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान् पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति ॥७०॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ।
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्
वाग्वादिन्याः प्रसादेन वत्सरात्स कवीभवेत्॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP