मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
निदानमनुकम्पायाः पदाधःकृत...

श्रीशारदास्तोत्रम् - निदानमनुकम्पायाः पदाधःकृत...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

निदानमनुकम्पायाः पदाधःकृतपङ्कजाम् ।
सदा नम्रालिसुखदां कदा द्रक्ष्यामि शारदाम् ॥१॥
विदामग्रसरो भूयाद्यदालोकनमात्रतः ।
रदालिजितकुन्दां तां कदा द्रक्ष्यामि शारदाम् ॥२॥
अम्भोदनीलचिकुरां कुम्भोद्भवनिषेविताम् ।
दम्भोलिधारिसंसेव्यां कदा द्रक्ष्यामि शारदाम् ॥३॥
रंभानिभोरुयुगलां कुम्भाभस्तनराजिताम् ।
शुम्भादिदैत्यशमनीं कदा द्रक्ष्यामि शारदाम् ॥४॥
अव्याजकरुणामूर्तिं सुव्याहारप्रदायिनीम् ।
रव्यादिमण्डलान्तःस्थां कदा द्रक्ष्यामि शारदाम् ॥५॥
मह्यम्ब्वादिजगद्रूपां मह्यं लोकेषु ये जनाः ।
द्रुह्यन्ति तेषां भयदां कदा द्रक्ष्यामि शारदाम् ॥६॥
शल्यापहारचतुरां वल्ल्याशासितमार्दवाम् ।
कल्याणदाननिरतां कदा द्रक्ष्यामि शारदाम् ॥७॥
अस्मानवाप्तकामांस्ते यस्मात्प्रकुरुतेकृपा ।
तस्मात्कृतोपकारां त्वां कदा द्रक्ष्यामि शारदाम् ॥८॥
कुन्देन्दुदुग्धधवलां मन्देतरधनं जवात् ।
विन्देद्यदङ्घ्रिनम्रस्तां कदा द्रक्ष्यामि शारदाम् ॥९॥
वन्दारुजनवृन्दानां मन्दारव्रतधारिणीम् ।
वृन्दारकेन्द्रविनुतां कदा द्रक्ष्यामि शारदाम् ॥१०॥
क्षमानिर्धूतवसुधां शमादिगुणदायिनीम् ।
रमासंस्तुतचारित्रां कदा द्रक्ष्यामि शारदाम् ॥११॥
समाराधयतां नैव यमाद्भीर्यत्पदाम्बुजे ।
समाधिमात्रगम्यां तां कदा द्रक्ष्यामि शारदाम् ॥१२॥
सुमालिविलसद्ग्रीवां समानाधिकवर्जिताम् ।
कुमारगणनाथेड्यां कदा द्रक्ष्यामि शारदाम् ॥१३॥
सामादिवेदविनुतां भूमानन्दप्रदायिनीम् ।
सीमातिलङ्घिकरुणां कदा द्रक्ष्यामि शारदाम् ॥१४॥
गण्डाग्रराजत्कस्तूरींखण्डान्यसुखदायिनीम् ।
शुण्डालास्याग्निभूसेव्यां कदा द्रक्ष्यामि शारदाम् ॥१५॥
तुण्डाधरीकृतविधुं चण्डाज्ञाननिवारिणीम् ।
भण्डादिदैत्यदर्पघ्नीं कदा द्रक्ष्यामि शारदाम् ॥१६॥
जुष्ट्वा वेदशिरोवाग्भिरिष्ट्वा च विविधैर्मखैः ।
दृष्ट्वा हृष्यन्ति लोके यां कदा द्रक्ष्यामि शारदाम् ॥१७॥
तेजोविजितगाङ्गेयां रजोगुणनिवारिणीम् ।
भुजोद्धूतबिसाहंतां कदा द्रक्ष्यामि शारदाम् ॥१८॥
दिवाकरेन्दुताटङ्कां प्रवाहकविताप्रदाम् ।
सवादिकर्मभिस्तुष्टां कदा द्रक्ष्यामि शारदाम् ॥१९॥
लवाद्यस्याः कटाक्षस्य सवाजिरथकुञ्जराम् ।
अवाप्नुयाच्छ्रियं लोकः कदा द्रक्ष्यामि शारदाम् ॥२०॥
दुर्लभां दुष्टमनसां सुलभां शुद्धचेतसाम् ।
वलन्मुक्तासरां कण्ठे कदा द्रक्ष्यामि शारदाम् ॥२१॥
द्राक्षासदृक्षवाग्दात्रीं वीक्षापालितविष्टपाम् ।
लाक्षारञ्जितपादाब्जां कदा द्रक्ष्यामि शारदाम् ॥२२॥
धृत्वा लक्ष्यं भ्रुवोर्मध्ये कृत्वा कुम्भकमादरात् ।
ध्यात्वा हृष्यन्ति यां लोकाः कदा द्रक्ष्यामि शारदाम् ॥२३॥
निष्पापाराध्यचरणां दुष्प्रापामकृतात्मभिः ।
पुष्पालिगर्भितकचां कदा द्रक्ष्यामि शारदाम् ॥२४॥
नीलाब्जतुल्यनयनां बालाब्जविलसत्कचाम् ।
कैलासनाथविनुतां कदा द्रक्ष्यामि शारदाम् ॥२५॥
लीलानिर्मितलोकालिं लोलामम्बुजसंभवे ।
कालाटवीदवशिखां कदा द्रक्ष्यामि शारदाम् ॥२६॥
पुराणागमसंवेद्यां विरागिजनसेवितां ।
कराग्रविलसन्मालां कदा द्रक्ष्यामि शारदाम् ॥२७॥
मुरारिमुखसंसेव्यां सुरारिमदमर्दिनीम् ।
स्वरादिभुवनाधीशां कदा द्रक्ष्यामि शारदाम् ॥२८॥
सुराचार्यसदृक्षः स्याद्गिरा यत्पदपूजकः ।
चराचरजगत्कर्त्रीं कदा द्रक्ष्यामि शारदाम् ॥२९॥
वीराराध्यपदाम्भोजां क्रूरामयविनाशिनीम् ।
घोरापस्मारशमनीं कदा द्रक्ष्यामि शारदाम् ॥३०॥
शरणं सर्वलोकानां शरदभ्रनिभाम्बराम् ।
करराजद्बोधमुद्रां कदा द्रक्ष्यामि शारदाम् ॥३१॥
स्मरणात्सर्वपापघ्नीं चरणाम्बुजयोः सकृत् ।
वरदां पदनम्रेभ्यः कदा द्रक्ष्यामि शारदाम् ॥३२॥
पर्णाहारैः सेव्यमानां कर्णाग्रलसदुत्पलाम् ।
स्वर्णाभरणसंयुक्तां कदा द्रक्ष्यामि शारदाम् ॥३३॥
पूर्णचन्द्रसमानास्यां तूर्णमिष्टप्रदायिनीम् ।
चूर्णयन्तीं पापवृन्दं कदा द्रक्ष्यामि शारदाम् ॥३४॥
प्रभाजिततटित्कोटिं सभासु प्रतिभाप्रदाम् ।
विभावरीशतुल्यास्यां कदा द्रक्ष्यामि शारदाम् ॥३५॥
मत्तमातङ्गगमनां चित्तपद्मगतां सतां ।
वित्तनाथार्चितपदां कदा द्रक्ष्यामि शारदाम् ॥३६॥
यतिनाथसमाराध्यां मतिदानधुरंधराम् ।
पतितायापि वरदां कदा द्रक्ष्यामि शारदाम् ॥३७॥
यथा दुष्टा लिपिर्वैधी वृथा स्यान्नम्रफालगा ।
तथा करोति यद्ध्यानं कदा द्रक्ष्यामि शारदाम् ॥३८॥
रोगालिवारणचणांभोगानां पूगदायिनीम् ।
योगाभ्यासरतध्येयां कदा द्रक्ष्यामि शारदाम् ॥३९॥
विधातुममरान्नम्रान्सुधाकलशधारिणीम् ।
क्रुधारहितहृल्लभ्यां कदा द्रक्ष्यामि शारदाम् ॥४०॥
वीतां निर्जरनारीभिर्गीतां गन्धर्वगायकैः ।
पीताम्बरादिविनुतां कदा द्रक्ष्यामि शारदाम् ॥४१॥
शिक्षिताखिलदैतेयां कुक्षिस्थितजगत्त्रयीम् ।
रक्षितामरसन्दोहां कदा द्रक्ष्यामि शारदाम् ॥४२॥
शिखाभिर्गीतमाहात्म्यांसुखाराध्यपदां श्रुतेः ।
नखांशुजितचन्द्राभां कदा द्रक्ष्यामि शारदाम् ॥४३॥
शोकापहारचतुरां राकाचन्द्रसमाननाम् ।
केकासदृशवाग्भङ्गीं कदा द्रक्ष्यामि शारदाम् ॥४४॥
शृङ्गाद्रिवासनिरतां गङ्गाधरसहोदरीं ।
तुङ्गातटचरीं भूयः कदा द्रक्ष्यामि शारदाम् ॥४५॥
शृङ्गारजन्मधरणिं गङ्गां तापनिवारणे ।
तुङ्गां पयोधरयुगे कदा द्रक्ष्यामि शारदाम् ॥४६॥
सुयशोदाननिरतां शयनिर्जितपल्लवाम् ।
इयत्तातीतसौन्दर्यां कदा द्रक्ष्यामि शारदाम् ॥४७॥
स्वर्गापवर्गसुखदां दुर्गापद्विनिवारिणीम् ।
दुर्गाशाकम्भरीरूपां कदा द्रक्ष्यामि शारदाम् ॥४८॥
कदा शृङ्गगिरिं द्रक्ष्ये कदा तुङ्गां पिबाम्यहम् ।
कदा स्तोष्येऽग्रतो देव्याः कदा द्रक्ष्यामि शारदाम् ॥४९॥
कदा पापक्षयोभूयात्कदा पुण्यसमागमः ।
कदा पदे नमस्यामि कदा द्रक्ष्यामि शारदाम् ॥५०॥
सुहृदः शत्रवो वा मेये सन्ति भुवि शारदे ।
अविशेषेण सर्वांस्तान्पाहि दत्त्वा शुभां धियम् ॥५१॥
शारदे त्वत्पदाम्भोजलोलम्बायितमानसः ।
अकार्षं स्तोत्रमेतच्छ्रीसच्चिदानन्दनामकः ॥५२॥
य इदं प्रपठेद्भक्त्या शारदास्तोत्रमण्डलम् ।
प्राप्नोति सततं लोके मङ्गलानां स मण्डलम् ॥५३॥

(शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP