मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
हंसाय भुवनध्वान्तध्वंसाया...

आदित्यस्तोत्रम् - हंसाय भुवनध्वान्तध्वंसाया...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

हंसाय भुवनध्वान्तध्वंसायाऽमिततेजसे ।
हंसवाहनरूपाय भास्कराय नमो नमः ॥१॥
वेदान्ताय पतङ्गाय विहंगारूढमूर्तये ।
हरिद्वर्णतुरंगाय भास्कराय नमो नमः ॥२॥
भुवनत्रयदीपाय भुक्तिमुक्तिप्रदाय च ।
भक्तदारिद्र्यनाशाय भास्कराय नमो नमः ॥३॥
लोकालोकप्रकाशाय सर्वलोकैकचक्षुषे ।
लोकोत्तरचरित्राय भास्कराय नमो नमः ॥४॥
सर्वलोकप्रकाशाय सप्तसप्तिरथाय च ।
सप्तद्वीपप्रकाशाय भास्कराय नमो नमः ॥५॥
मार्ताण्डाय द्युमणये भानवे चित्रभानवे ।
प्रभाकराय मित्राय भास्कराय नमो नमः ॥६॥
नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे ।
नमस्ते रुद्ररूपाय भास्कराय नमो नमः ॥७॥
सर्वज्ञानस्वरूपाय सहस्रकिरणाय च ।
गीर्वाणभीतिनाशाय भास्कराय नमो नमः ॥८॥
सर्वदुःखोपशान्ताय सर्वपापहराय च ।
सर्वव्याधिविनाशाय भास्कराय नमो नमः ॥९॥
सहस्रपत्रनेत्राय सहस्राक्षस्तुताय च ।
सहस्रनामधेयाय भास्कराय नमो नमः ॥१०॥
नित्याय निरवद्याय निर्मलज्ञानमूर्तये ।
निगमार्थप्रकाशाय भास्कराय नमो नमः ॥११॥
आदिमध्यान्तशून्याय वेदवेदान्तवेदिने ।
नादबिन्दुस्वरूपाय भास्कराय नमो नमः ॥१२॥
निर्मलज्ञानरूपाय रम्यतेजःस्वरूपिणे ।
ब्रह्मतेजस्वरूपाय भास्कराय नमो नमः ॥१३॥
नीतिज्ञानाय नित्याय निर्मलज्ञानमूर्तये
निगमार्थप्रकाशाय भास्कराय नमो नमः ॥१४॥
कष्टव्याधिविनाशाय दुष्टव्याधिहराय च ।
इष्टार्थदायिने तस्मै भास्कराय नमो नमः ॥१५॥
भवरोगैकवैद्याय सर्वरोगापहारिणे ।
एकनेत्रस्वरूपाय भास्कराय नमो नमः ॥१६॥
दारिद्र्यदोषनाशाय घोरपापहराय च ।
हिरण्यवर्णदेहाय भास्कराय नमो नमः ॥१७॥
सर्वसंपद्प्रदात्रे च सर्वदुःखविनाशिने ।
सर्वोपद्रवनाशाय भास्कराय नमो नमः ॥१८॥
नमो धर्मनिदानाय नमस्सुकृतसाक्षिणे ।
नमः प्रत्यक्षरूपाय भास्कराय नमो नमः ॥१९॥
सर्वलोकैकपूर्णाय कलिकर्माघहारिणे ।
नमः पुण्यस्वरूपाय भास्कराय नमो नमः ॥२०॥
द्वन्द्वव्याधिविनाशाय सर्वदुःखविनाशिने ।
नमस्तापत्रयघ्नाय भास्कराय नमो नमः ॥२१॥
कालरूपाय कल्याणमूर्तये कारणाय च ।
वेद्याय भयसंहर्त्रे भास्कराय नमो नमः ॥२२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP