मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
वन्दे मुकुन्दमरविन्ददलायत...

श्रीमुकुन्दमाला - वन्दे मुकुन्दमरविन्ददलायत...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


वन्दे मुकुन्दमरविन्ददलायताक्षम्
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् ।
इन्द्रादिदेवगणवन्दितपादपीठम्
वृन्दावनालयमहं वसुदेवसूनुम् ॥१॥
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे-
त्यालापनं प्रतिपदं कुरु मे मुकुन्द ॥२॥
जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गः
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥३॥
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिः त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात् ॥४॥
श्रीगोविन्दपदांभोजमधुनो महदद्भुतम् ।
तत्पायिनो न मुञ्चन्ति मुञ्चन्ति पदपायिनः ॥५॥
नाहं वन्दे तव चरणयोर्द्वद्वमद्वन्द्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलतानन्दनेनापि
रन्तुम् भावे भावे हृदयभवने भावयेयं भवन्तम् ॥६॥
नास्था धर्मे न च वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादांभोरुहयुगगता निश्चला भक्तिरस्तु ॥७॥
दिवि वा भुवि वा ममास्तु वसो
नरके वा नरकान्तक प्रकामम् ।
अवधीरित शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥८॥
कृष्ण त्वदीय पदपङ्कजपञ्जरान्त-
रद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥९॥
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमेह चित्त रन्तुं ।
सुखकरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम् ॥१०॥
मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः
तेऽमी न प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणम्
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥११॥
भवजलधिगतानां द्वन्द्ववाताहतानाम्
सुतदुहितृकलत्रत्राण भारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानाम्
भवति शरणमेको विष्णुपोतो नाराणाम् ॥१२॥
भवजलधिमगाधं दुस्तरं निस्तरेयम्
कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिज दृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥१३॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिजाले
दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं प्रयच्छ ॥१४॥
जिह्वे कीर्तय केशवं मुररिपुं चेतो
भज श्रीधरम् पाणिद्वन्द्व समर्चयाऽच्युतकथाः
श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥१५॥
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुम्
मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥१६॥
बद्धेनाञ्जलिना नतेनशिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥१७॥
भक्तापायभुजङ्गगारुडमणिः त्रिलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौदर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो दैवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥१८॥
शत्रुच्छेदैकमन्त्रं सकल्मुपनिषद्वाक्यसंपूज्यमन्त्रम्
संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रम्
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥१९॥
व्यामोहप्रशमौषधं मुनिमनोवृतिप्रवृत्यौषधम्
दैत्येन्द्रार्तिहरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥२०॥
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्य परिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥२१॥
इदं शरीरं परिणामपेशलम्
पतत्यवश्यं श्लथसन्धिजर्जरम् ।
किमौषधैः क्लिश्यति मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥२२॥
नमामि नारायण पादपङ्कजम्
करोमि नारायणपूजनं सदा ।
वदामि नारायण्नाम निर्मलम्
स्मरामि नारायणतत्वमव्ययम् ॥२३॥
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्रीराम पद्माक्ष हरे मुरारे
श्रीरङ्गनाथाय नमो नमस्ते ॥२४॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP