मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ओमिति ज्ञानवस्त्रेण रागनि...

श्री द्वादशाक्षरमन्त्रस्तोत्रम् - ओमिति ज्ञानवस्त्रेण रागनि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ओमिति ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।
कर्मनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥१॥

न गतिर्विद्यते चान्या त्वमेव शरणं मम ।
मायापङ्केनलिप्तोऽस्मि त्राहि मां मधुसूदन ॥२॥

मोहितो मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥३॥

भक्तिहीनं तु दीनं च दुःखशोकसमन्वित ।
अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥४॥

गतागतपरिश्रान्तो दूरमध्वनि कर्मणाम् ।
संसारभयभीतोऽस्मि त्राहि मां मधुसूदन ॥५॥

वसितो मातृगर्भेषु पीडितोऽहं जनार्दन ।
गर्भवासक्षयकर त्राहि मां मधुसूदन ॥६॥

तेन देव प्रपन्नोऽस्मि सत्वाश्रयपरायण ।
जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥७॥

वाचा तूपकृतं पापं कर्मणा यदुपार्जितम् ।
मया देव दुराचारं त्राहि मां मधुसूदन ॥८॥

सुकृतं न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।
तेनाहं परितप्तोऽस्मि त्राहि मां मधुसूदन ॥९॥

देहान्तरसहस्रेषु कुयोनिः सेविता मया ।
तिर्यक्त्वं मानुषत्वं च त्राहि मां मधुसूदन ॥१०॥

वासुदेव हृषीकेश वैकुण्ठ पुरुषोतम ।
सृष्टिसंहारकरण त्राहि मां मधुसूदन ॥११॥

यत्राहमागमिष्यामि नारी वा पुरुषोऽपि वा ।
तत्र तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥१२॥

द्वादशार्णवस्तुतिमिमां यः पठेच्छृणुयादपि ।
स याति परमं स्थानं यत्र योगेश्वरो हरिः ॥१३॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP