मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
जय पद्मविशालाक्षि जय त्वं...

विजयलक्ष्मीस्तवं - जय पद्मविशालाक्षि जय त्वं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥३॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि न्मोऽस्तु ते ॥४॥

नमः क्षीरार्णवसुते नमस्त्रैल्पक्यधारिणि ।
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ॥५॥

दारिद्‌र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ।
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ॥६॥

ब्रह्मादयो नमन्ते त्वां जगदानन्ददायिनि ।
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ॥७॥

आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ।
अब्जवासे नमस्तुभ्यं चापलायै नमॊ नमः ॥८॥

चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः ।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमो नमः ॥९॥

परिपालय भो मातः मां तुभ्यं शरणागतम्
शरण्ये त्वां प्रपन्नॊऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥१०॥

लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं न चैव क्षमाः ।
अस्माभिस्तवरूपलक्षणगुणान् वक्तुं कथं श्क्यते
मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥११॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP