मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
नमः पन्नगनद्धाय वैकुण्ठवश...

श्रीगरुडदण्डकः - नमः पन्नगनद्धाय वैकुण्ठवश...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥१॥

गरुडमखिलवेदनीडारूढंद्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठ-
पीठीकृतस्कन्धमीडे स्वणीडागतिप्रीत-रुद्रासुकीर्ति-स्तनाभोग-
गाढोपगूढ-स्फुरत्कण्टकव्रात, वेधव्यथावेपमान-द्विजिह्वाधिपाकल्प-
विस्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटाराजि
नीराजितं कान्ति कल्लोलिनी राजितम् ॥२॥

जय गरुड सुपर्ण दर्वीकराहारदेवाधिपाहारहारिन्
दिवौकस्पति-क्षिप्त-दम्भोलि-धाराकिणाकल्प-कल्पान्त-
वातूलकल्पोदयानल्पवीरायितोद्यत्चमत्कार,
दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष-संकर्षणात्मन्
गरुत्मन् मरुत्पञ्चकाधीश-सत्यादिमूर्ते न कश्चित्
समस्ते नमस्ते पुनस्ते नमः ॥३॥

नम इदमजहत्सर्पाय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-
पाथोधिवीची-चपेटाहतागाधपाताल-भांकार-संक्रुद्ध-नागेन्द्र-
पीडासृणीभाव-भास्वन्नखश्रेणये, चण्डतुण्डाय
नृत्यद्भुजंगभुवे
वज्रिणे दंष्ट्रया तुभ्यं अध्यात्मविद्या विधेयाविधेया
भवद्दास्यमापादयेथा दयेथाश्च मे ॥४॥

मनुरनुगत-पक्षिवक्त्र-स्फुरत्तारक-स्तावकश्चित्रभानुप्रिया-
शेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन्
बलद्वेषिदफ़्र्पज्वलद्वालखिल्य-प्रतिज्ञावतीर्ण,
स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे
मुकुन्दे महानन्ददोग्ध्रीं दधीथा दुधाकामहीनाम्
अहीनामहीनान्तक ॥५॥

षट्त्रिंशद्गणचरणो नरपरिपाटी नवीनगुंभगणः ।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनी व्यूहम् ॥६॥
विचित्रसिद्धिदो सोऽयं वेङ्कटेशविपश्चिता ।
गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥७॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP