मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
पूज्याय राघवेन्द्राय सत्य...

श्री अणु राघवेन्द्रस्तोत्रम् - पूज्याय राघवेन्द्राय सत्य...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनते ॥१॥
दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे ।
श्रीराघवेन्द्रगुरवे नमोऽत्यन्त दयालवे ॥२॥
श्री सुधीन्द्राब्धि संभूतान् राघवेन्द्रकलानिधीन् ।
सेवे सत्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये ॥३॥
अघं द्रावयते यस्मात् वेङ्कारो वाञ्छितप्रदः ।
राघवेन्द्रयतिस्तस्मात् लोके ख्यातो भविष्यति ॥४॥
व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः
ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।
मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा-
दद्य श्री राघवेन्द्रात् विलसति फलितो मध्वसिद्धान्तशाखी ॥ ॥
मूकोऽपि यत्प्रसादेन मुकुन्दशयनायते ।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ॥६॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP