मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
पञ्चदेवतास्तोत्रम्

पञ्चदेवतास्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.



गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकं ।
वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥१॥

एकरूपान् भिन्नमूर्तीन् पञ्चदेवान् नमस्कृतान् ।
वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥२॥

( ईश+अम्बा+इन+एकरद+अच्युत)
कल्याणदायिनो देवान् नमस्कार्यान् महौजसः ।
विष्णुशंभुशिवासूर्यगणेशाख्यान् नमाम्यहम् ॥३॥

एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ।
शिवविष्णुशिवासूर्यहेरंबान् प्रणमाम्यहम् ॥४॥

दिव्यरूपानेकरूपान् नानारूपान्नमस्कृतान् ।
शिवाशंकरहेरंबविणुसूर्यान् नमाम्यहम् ॥५॥

नित्यानानन्दसन्दोहदायिनो दीनपालकान् ।
शिवाच्युतगणेशेनदुर्गाख्यान् नौम्यहं सुरान् ॥६॥

कमनीयतनून् देवान् सेवावश्यान् कृपावतः ।
शंकरेनशिवाविष्णुगणेशाख्यान् नमाम्यहम् ॥७॥

सूर्यविष्णुशिवाशंभुविघ्नराजाभिधान् सुरान् ।
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥८॥

हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहेतुषु ।
अधःपतत्येषु भिदां दधानो भाषन्त एवं मुनयोऽच्युताश्रयाः ॥९॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP