मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
भक्तरक्षात्तदीक्ष, प्रोच्...

श्रीमत्कैरातवेषोद्भटरुचिरतनो, - भक्तरक्षात्तदीक्ष, प्रोच्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


भक्तरक्षात्तदीक्ष,
प्रोच्चण्डारातिदृप्तद्विपनिकरसमुत्सारहर्यक्षवर्य, ।
त्वत्पादैकाश्रयोऽहं
निरुपमकरुणावारिधे, भूरितप्त-
स्त्वामद्यैकाग्रभक्त्या
गिरिशसुत, विभो, स्तौमि देव प्रसीद ॥१॥
पार्थः प्रत्यर्थिवर्गप्रशमनविधये दिव्यमुग्रं महास्त्रं
लिप्सुर्ध्यायन् महेशं व्यतनुत विविधानीष्टसिद्ध्यै तपांसि ।
दित्सुः कामानमुष्मै शबरवपुरभूत्प्रीयमाणः पिनाकी
तत्पुत्रात्माऽऽविरासीस्तदनु च भगवन् विश्वसंरक्षणाय ॥२॥
घोरारण्ये हिमाद्रौ विहरसि मृगयातत्परश्चापधारी
देव श्रीकण्ठसूनो, विशिखविकिरणैः श्वापदानाशु निघ्नन् ।
एवं भक्तान्तरङ्गेष्वपि विविधभयोद्भ्रान्तचेतोविकारान्
धीरस्मेरार्द्रवीक्षानिकरविसरणैश्चापि कारुण्यसिन्धो ॥३॥
विक्रान्तैरुग्रभावैः प्रतिभटनिवहैः सन्निरुद्धाः समन्ता-
दाक्रान्ताः क्षत्रमुख्याः शबरसुत, भवद्ध्यानमग्नान्तरङ्गाः ।
लब्ध्वा तेजस्त्रिलोकीविजयपटु समस्तारिवंशप्ररोहान्
दग्ध्वाऽऽसन् पूर्णकामाः प्रदिशतु स भवान् मह्यमापद्विमोक्षम् ॥४॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP