मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
इत्थं नवनीरदनिर्गत-संस्फु...

श्रीरुक्मिणीहरणसंदर्भ चूर्णिका - इत्थं नवनीरदनिर्गत-संस्फु...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

इत्थं नवनीरदनिर्गत-संस्फुरन्नूत्नविद्युल्लतामिव,
मृगधरमण्डलात् बहिरागत्य-सञ्चरिष्णु-मृगाङ्गनामिव,
कमलभवनाख्य-नर्तकसमुद्धृत-यवनिकान्तर-संदृश्यमान-
मोहिनिदेवतामिव, देवदानवसंघात-करतलसव्यापसव्य-
समाकृष्यमाण-पन्नगेन्द्रपाशवलयित-पर्यायपरिभ्रांत-
मन्दराचलमन्थानमथ्यमान-घूर्णित-घुमुघुमायित-
महार्णवमध्यादाविर्भवदिन्दिरा-सुन्दरी-वैभवां
समनुज्ञापयन्तीमिव च स्थितां, बहुविधप्रभा-भासमानां,
श्रीकृष्णवल्लभां, श्रीचन्द्रशेखरगेहिनी-भवानी-
भवनान्निर्गतां, मानसकासार-हेमकमल-कानन-
विहरमाण-मत्तमरालगमनां, कनककलशयुगलसङ्काश
कर्कशपयोधरभार-परिकंपमान-मध्यभागां,
रत्नमुद्रिकालंकृत-पद्मरागरागरंजित-करकमलावलंबित-
सखिललामहस्तां, गण्डभागसंनृत्यमान-
काञ्चनकर्णपत्र-मयूखरोचिसुरुचिरां,
अरविन्दपरिमल-कुतूहलावतीर्ण-मत्तमधुकरश्रेणी-
सरालकुन्तलजाल-संवलित-मुखमण्डलां,
सुन्दरमन्दहासरोचिषा निखिलदिशासु
बालचन्द्रिका-सौन्दर्यमावाहयन्तीं,
अधरबिंबफलारुण-मरीचिमालिकाभिः
रदनकुन्दकुड्मलेष्वनुरागं संपादयन्तीं,
मन्मथकेतु-सन्निभोत्तरीयांशुकांशभाग-
विसरां, सुवर्णमेखलाघटित-मणिकिरणपटल-
रोचिर्भिः अकाल शक्रचापसञ्जननीं,
इक्षुचाप-चापनि:सृत-धगधगासमान-
कुसुमबाणसमूहसदृश-सुरुचिर-विलोकन-
निकरैः राजन्यवीरहृदयानि निर्भेदयन्तीं,
निखिलश्रुति-तोषदायि-
शिञ्जानमञ्जुमञ्जीरनिनदजनक-
पादसञ्चारेण स्ववल्लभागमनं
प्रतीक्षमाणां अलिनीलालकां पूर्णचन्द्रमुखीं
हरिणाक्षीं, प्रवालाधरां, कलकण्ठीं,
नवपल्लवांघ्रियुगलां, गण्डेभकुंभस्तनीं,
पुलिनश्रोणीं, इभेन्द्रयानां, अरुणांभोजातहस्तां,
महोत्पलगन्धीं, मृगराजमध्यां,तां
देवमायामिव वीरमोहिनीं श्रीरुक्मिणीं ,
रथमारुरुक्षन्तीं दृष्ट्वा, चन्द्रमण्डलमुखः
कणठीवरेन्द्रवलग्नः, नवांभोजदलाक्षः,
तुलसीवनमालिकादिविराजमान-चारुतर-
विशालवक्षःस्थलः, नीलमेघसंकाश-
दिव्यमंगलविग्रहः, नागाराति गजेन्द्रहस्त-
सन्निभबाहुः, चक्रधारी पीतांबरः घनभूषान्वितः,
कंबुकण्ठः, विनयोत्कण्ठः, निखिल-
जगन्मोहकमन्दस्मितमुखांभोजः,
साक्षान्मन्मथमन्मथः,
श्रीकृष्णः शृगालमध्यात् स्वभागहारि-सिंहवत्,
शत्रुमध्यात् झटित्युद्धृत्य
स्वरथमद्ध्यारोपयामास –
तां राजकन्यां रथमारुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षतां ।
रथं समारोप्य सुपर्णलक्षणं
राजन्यचक्रं परिभूय माधवः॥
ततो ययौ रामपुरोगमैश्शनैः
शृगालमध्यादिवभागहृद्धरिः॥
श्रीकृष्णाय रुक्मिणीवल्लभाय नमः

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP