मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
हे स्वामिनाथार्तबन्धो भस्...

श्रीस्वामिनाथस्तोत्रम् - हे स्वामिनाथार्तबन्धो भस्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


हे स्वामिनाथार्तबन्धो
भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥१॥
 
रुद्राक्षधारिन् नमस्ते रौद्र- रोगं हर त्वं पुरारेर्गुरो मे ।
राकेन्दुवक्त्रं भवन्तं माररूपं कुमारं भजे कामपूरम्
हे स्वामिनाथार्तबन्धो भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥२॥

मां पाहिरोगादघोरात् मंग- लापाङ्गपातेन भङ्गात्‌स्वराणाम्
कालाच्च दुष्पाककूलात् कालकालस्य सूनुं भजॆ क्रान्तसानुम्
हे स्वामिनाथार्तबन्धो भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥३॥

ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः
सैन्यं सुराश्चापि सर्वे सामवेदादिगेयं भजॆ कार्तिकेयम्
हे स्वामिनाथार्तबन्धॊ भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥४॥

काषायसंवीतगात्रं कामरोगादिसंहारभिक्षान्नपात्रम्
कारुण्यसंपूर्णनेत्रं शक्तिहस्तं पवित्रं भजॆ शंभुपुत्रम्
हे स्वामिनाथार्तबन्धो
भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥५॥
श्रीस्वामिशैलेवसन्तं साधुसंघस्य रोगान् सदा संहरन्तम्
ऒंकारतत्वं वदन्तं शम्भुकर्णॆ हसन्तं भजॆऽहं शिशुं तम्
हे स्वामिनाथार्तबन्धो भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥६॥
स्तोत्रं कृतं चित्रचित्रं दीक्षितानन्तरामेण सर्वार्थसिद्ध्यै
भक्त्या पठॆत् यः प्रभाते देवदेवप्रसादात् लभेताष्टसिद्धिम्
हे स्वामिनाथार्तबन्धो भस्मलिप्ताङ्ग गांगेय कारुण्यसिन्धो ॥७॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP