मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीगणेशाय नमः ॥ एकं ब्...

वीरेश्वरस्तोत्रम् - श्रीगणेशाय नमः ॥ एकं ब्...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नो नास्ति किंचित् ॥
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१॥
एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूप ॥
यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां दिनेशं प्रपद्ये ॥२॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं पाथः पूरस्तन्मृगाख्ये मरीचौ ॥
यद्वत्तद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥३॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ॥
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥४॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ॥
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥५॥
नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥
नो ते गोत्रं नेश जन्मापि नाख्या नो वा रूपं नैव शीलं न देशः ॥
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥७॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ॥
त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नास्त्यतस्त्वा नतोऽस्मि ॥८॥
स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव ह्रष्टः ॥
तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं गृणीहि ॥९॥
तत उत्थाय ह्रष्टात्मा मुनिर्विश्वानरः कृतो ॥
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०॥
सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् ॥
याच्ञ्चां प्रति नियुंक्ते मा किमीशो दैन्यकारिणीम् ॥११॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ॥
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥१२॥
बाल उवाच ॥ त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो ह्रदि ॥
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥१३॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥१४॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम् ॥
अब्दं त्रिकालपठनात्कामदं शिव संनिधौ ॥१५॥
एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् ॥
सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम् ॥१६॥
स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः ॥
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥१७॥
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् ॥
वैशाखे कार्तिके माघे विशेषनियमेर्युतः ॥१८॥
यः पठेत्स्नानसमये स लभेत्सकलं फलम् ॥
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥१९॥
तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ॥
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥२०॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥२१॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥
इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥२२॥
इति श्रीस्कन्दपुराणे काशीखण्डे श्रीवीरेश्वरस्तोत्रम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP