मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रितानन्दचिन्तामणिश्रीनि...

शास्तृ भुजङ्गस्तोत्रं - श्रितानन्दचिन्तामणिश्रीनि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

श्रितानन्दचिन्तामणिश्रीनिवासं
सदा सच्चिदानन्द पूर्णप्रकाशम् ।
उदारं सदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥१॥
विभुं वेदवेदान्तवेद्यं वरिष्टं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्टम् ।
विभास्वत् प्रभावप्रभं पुष्कलेषुं
परं ज्योतिरूपं भजे भूतनाथम् ॥२॥
परित्राणदक्षं परब्रह्मसूत्रं
स्फंरचारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥३॥
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्वलः चारुदीपम् ।
सुरेशादि संसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥४॥
गुरुं पूर्णलावण्य पादादिकेशं
गरिषुं महाकोटिसूर्यप्रकाशम् ।
करांभोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥५॥
हरीशान संयुक्त शक्त्येकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्वलत्पिञ्चबारं
परं ज्योतिरूपं भजे भूतनाथम् ॥६॥
महायोगपीठे ज्वलन्तं महान्तं
महावाक्य सारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं ज्योतिरूपं भजे भूतनाथम् ॥७॥
महारण्यमन्मानसान्तर् निवासा
नहङ्कार दुर्वारहिम्स्रान् मृगादीन् ।
निहन्तुं किरातावतारं चरन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥८॥
पृथिव्यादि भूत प्रपञ्चान्तरस्थं
पृतग् भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणं प्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥९॥
जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥१०॥
इहामुत्रसत्सौख्य संपन्निधानं
महद्योनिमव्याहृतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥११॥
त्रिकालस्थितं सुस्थिरं ज्ञानसम्स्थं
त्रिधामत्रिमूर्त्यात्मकं ब्रह्मसम्स्थम् ।
त्रयीमूर्तिमार्तिः छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥१२॥
इडां पिंगळां सत्सुषुम्नां विशन्तं
स्फुटं ब्रह्मरन्ध्र स्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥१३॥
अनुब्रह्मपर्यन्तजीवैक्यबिम्बं
गुणाकारमत्यन्त भक्तानुकंपम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं भजे भूतनाथम् ॥१४॥
इति शास्तृ भुजङ्ग स्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP