मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्यामाभिरामशरणीकरणीयमूर्त...

श्रीगुरुवायुपुरेशसुप्रभातम् - श्यामाभिरामशरणीकरणीयमूर्त...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्यामाभिरामशरणीकरणीयमूर्ते
कामानुरूपफलदामितपुण्यकीर्ते ।
सीमाविहीनकरुणामृतदिव्यसिन्धो
श्रीमारुतालयपते, तव
सुप्रभातम् ॥१॥

उन्मीलयस्व भगवन्,
नयनारविन्द-
माकेकरातिमधुराकृति मन्दमन्दम् ।
लक्ष्मीरुपैति ननु काल्यमयी भवन्तं
श्रीमारुतालयपते, तव
सुप्रभातम् ॥२॥

पश्याऽप्लुता हिमजले विमलाम्बरैषा
तारासुमानि दधती वियदब्जपत्रे ।
सन्तिष्ठते भवदुपासनजागरूका
श्रीमारुतालयपते, तव
सुप्रभातम् ॥३॥
 
अभ्यङ्गपूर्वकमनन्त,तवाभिषेक-
पुण्योत्सवं नयनगोचरतां निनीषुः ।
भक्तव्रजोऽत्र भरितोत्सुकभावमास्ते
श्रीमारुतालयपते, तव
सुप्रभातम् ॥४॥

तैलाभिषेकविमलीकृतनीलकान्ति-
स्त्वं भूषणैः कतिपयैः परिशोभिताङ्गः ।
विभ्राजसे ललितशैशववेषधारी
श्रीमारुतालयपते, तव
सुप्रभातम् ॥५॥

भक्तावली विगलितस्तुतिगीतिभिन्न-
घण्टानिनादपरिपूतदिगन्तरालम् ।
क्षेत्रं विभाति तव दीपसहस्रदीप्रं
श्रीमारुतालयपते, तव
सुप्रभातम् ॥६॥

पूजाविधानमघनाशनमौषसं ते
द्रष्टुं समुत्सुकधियः पुलकाञ्चिताङ्गाः ।
तिष्ठन्ति भक्तनिवहाः मुकुलत्कराब्जाः
श्रीमारुतालयपते, तव
सुप्रभातम् ॥७॥

उद्घाटिते च पुरतो भवतो निकेत-
द्वारे क्वणन्मधुरघण्टमखण्डधामन् ।
वीक्षामहे विमलकोमलविग्रहं त्वां
श्रीमारुतालयपते, तव
सुप्रभातम् ॥८॥

ढक्कानिनादमधुराष्टपदीमनोज्ञ-
गानानुरञ्जितमुदञ्चितभक्तवृन्दम् ।
वैकुण्ठमन्यदिदमेत्य विभो विभासि
श्रीमारुतालयपते, तव
सुप्रभातम् ॥९॥

धन्या वयं भवदुपाश्रयमेव याता
मन्यामहे जनिफलं समवाप्तमद्य ।
नाऽन्या गतिस्त्वमसि देहभृतां चिदात्मन्
श्रीमारुतालयपते, तव सुप्रभातम् ॥१०॥

जयति जयति नित्यं देवकीपुण्यकन्दं
जयति जयति साक्षात् ब्रह्म साकारमेकम् ।
जयति जयति शान्तं सुन्दरं धाम मुख्यं
जयति जयति भाग्यं हन्त भाग्यं जनानाम्॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP