मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
प्रातः स्मरामि परमेश्वर-व...

श्रीपरमेश्वर पञ्चरत्नस्तोत्रम - प्रातः स्मरामि परमेश्वर-व...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


प्रातः स्मरामि परमेश्वर-वक्त्रपद्मं
फालाक्षकीलपरिशोषितपञ्चबाणम् ।
भस्मत्रिपुण्ड्रलसितं फणिकुण्डलाढ्यं
कुंदेन्दुचन्दनसुधासममन्दहासम् ॥१॥
प्रातर्भजामि परमेश्वर-बाहुदण्डान्
खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।
गौरीकपोलकुचरंजितपत्ररेखान्
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥२॥
प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुहपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलांछनाढ्यम् ॥३॥
प्रातः स्मरामि परमेश्वर पुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम्
गङ्गाधरं घनकपर्दविभासमानं
कात्यायनी-तनु-विभूषित-वामभागम् ॥४॥
प्रातः स्मरामि परमेश्वर-पुण्यनाम
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥५॥
श्रीपञ्चरत्नानि महेश्वरस्य
भक्त्या पठेद्यः प्रयतः प्रभाते ।
आयुष्यमारोग्यमनेकभोगान्
प्राप्नोति कैवल्यपदं दुरापम् ॥६॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP