मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
दशकम् २४ हिरण्याक्षे पो...

प्रह्लादचरितम् - दशकम् २४ हिरण्याक्षे पो...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दशकम् २४

हिरण्याक्षे पोत्रिप्रवरवपुषा देव ! भवता
हते शोकक्रोधग्लपितधृतिरेतस्य सहजः ।
हिरण्यप्रारंभः कशिपुरमरारातिसदसि
प्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥१॥

विधातारं घोरं स खलु तपसित्वा न चिरतः
पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
परिक्षुन्दन्निन्द्रादहरत दिवंत्वामगणयन् ॥२॥

निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपो-
र्बहिर्दृष्टेरन्तर्दधित हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥३॥
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिम्
गतस्त्वद्भक्तानां वरद! परमोदाहारणतां ॥४॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते
स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-
त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥५॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन्
वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥६॥
स शूलैराविद्धः सुबहुमथितो दिग्गजगणै-
र्महासर्पैर्द्दष्टोऽप्यनशनगराहारविदुतः ।
गिरीन्द्रावक्षिप्तोऽप्यहह! परमात्मन्नयि! विभो!
त्वयि न्यस्तात्मत्वात् किमपि न पीडामभजत ॥७॥

ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निद्ध्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥८॥

पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं
रुषांधः प्राहैनं कुलहतक ’कस्ते बलमिति’ ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलम्
स एव त्रैलोक्यंसकल’मिति धीरोऽयमगदीत् ॥९॥

’अरे क्वासौ क्वासौ सकलजगदात्मा हरि’रिति
प्रभिन्ते स्म स्तंभं चलितकरवालो दितिसुतः ।
अतः पश्चाद्विष्णो न वदितुमीशोऽस्मि सहसा
कृपात्मन्! विश्वात्मन्! पवनपुरवासिन् मृडय माम् ॥१०॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP