मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीशंभो! मयि करुणाशिशिरा...

आर्तिहरस्तोत्रम् - श्रीशंभो! मयि करुणाशिशिरा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीशंभो! मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम् ।
सन्तापमपाकुरु मे मन्ता परमेश! तव दयायास्स्याम् ॥१॥

अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंऽहसां खलु मे ।
तव सन्नवसीदामि यदन्तकशासन! न तत्तवानुगुणम् ॥२॥

देव! स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् ।
कलयसि शिव! पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥३॥

आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति ।
आर्तिषु मज्जयसे मां किं ब्रूयां कृपैकपात्रमहम् ॥४॥

मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो! नालम् ।
आक्रष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि ॥५॥

त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहमीश्वरस्त्वमसि ।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया न त्वाम् ॥६॥

आश्रितमार्ततरं मामुपेक्षसे किमिति शिव! न किं दयसे ।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसन्ति जगति सन्तस्त्वाम् ॥७॥

प्रहराहरेति वादी भणितमदाख्य इति पालितो भवता ।
शिव! पाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते ॥८॥

शरणं व्रज शिवमार्तीस्स तव हरेदिति सतां गिराऽहं त्वाम् ।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥९॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP