मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
राजान ऊचुः । गद्यानि । जय...

कल्किस्तवः - राजान ऊचुः । गद्यानि । जय...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


राजान ऊचुः । गद्यानि । जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकारणमाकलयमनुमनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर त्वं निजकृतधर्मसेतुसंरक्षणकृतावतारः ॥१॥
पुनरिह जलधिमथनादृतदेवदानवगणानां मन्दराचलानयनव्याकुलितानां साहाय्येनादृतचित्तः । पर्वतोद्धरणामृतप्राशनरचनावतारः कूर्माकारः प्रसीद परेश त्वं दीननृपाणाम् ॥२॥
पुनरिह दितिजबलपरिलङ्घितवासवसूदनादृत जितभुवनपराक्रमहिरण्याक्षनिधन पृथिव्युद्धरणसङ्कल्पाभिनिवेशेन धृतकोलावतार पाहि नः ॥३॥
पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्य हिरण्यकश्यपोरर्दितानां देववराणां भयभीतानां कल्याणाय दितिसुतवधप्रेप्सुर्ब्रह्मणो वरदानादवध्यस्त न शस्त्रास्त्रारात्रिदिवास्वर्गमर्त्यपातालतले देवगन्धर्वकिन्नरनरनागैरिति विचिन्त्य नरहरिरूपेण नखाग्रभिन्नोरुं दष्टदन्तच्छदं त्यक्तासुं कृतवानसि ॥४॥
पुनरिह त्रिजगज्जयिनो बलेः सत्रे शक्रानुजो बटुवामनो दैत्यसंमोहनाय त्रिपदभूमियाञ्चाच्छलेन विश्वकायस्तदुत्सृष्टजलसंस्पर्शविवृद्धमनोऽभिलाषस्त्वं
भूतले बलेर्दौवारिकत्वमङ्गीकृतमुचितं दानफलम् ॥५॥
पुनरिह हैहयादिनृपाणाममितबलपराक्रमाणां नानामदोल्लङ्घितमर्यादावर्त्मनां निधनाय भृगुवंशजो जामदग्न्यः पितृहोमधेनुहरणप्रवृद्धमन्युवशात् त्रिःसप्तकृत्वो निःक्षत्रियां पृथिवीं कृतवानसि परशुरामावतारः ॥६॥
पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रविकुलजातदशरथात्मजो विश्वामित्रादस्त्राण्युपलभ्य वने
सीताहरणवशात्प्रवृद्धमन्युनाऽम्बुधिंवानरैर्निबध्य सगणं दशकन्धरं हतवानसि रामावतारः ॥७॥
पुनरिह यदुकुलजलधिकलानिधिः सकलसुरगणसेवितपादारविन्दद्वन्द्वो विविधदानवदैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजो कृष्णावतारो बलभद्रस्त्वमसि ॥८॥
पुनरिह विधिकृतवेदधर्मानुष्ठानविहितनानादर्शनसङ्घृणः संसारकर्मत्यागविधिना ब्रह्माभासविलासचातुरीं प्रकृतिविमाननामसम्पादयन् बुद्धावतारस्त्वमसि ॥९॥
अधुना कलिकुलनाशावतारो बौद्धपाषण्डम्लेंच्छादीनां च वेदधर्मसेतुपरिपालनाय कृतावतारः कल्किरूपेणास्मान् स्त्रीत्वनिरयादुद्धृतवानसि तवानुकम्पां किमिह कथयाम् ॥१०॥
क्व ते ब्रह्मादीनामविजितविलासावतरणं क्व नः कामवामाकलितमृगतृष्णार्तमनसाम् सुदुष्प्राप्यं युष्मच्चरणजलजालोकनमिदं कृपापारावारः प्रमुदितदृशाऽऽश्वासय निजान् ॥११॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये द्वितीयांशे
नृपकृतकल्किस्तव सम्पूर्णः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP