मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
जयति तेऽधिकं जन्मना व्रजः...

गोपिकागीतम् - जयति तेऽधिकं जन्मना व्रजः...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावकाः
त्वयि धृतासवः त्वां विचिन्वते ॥१॥

शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्क दासिकाः ॥२॥

वरद निघ्नतो नेह किं वधः
विषजलाप्ययात् व्यालराक्षसात्
वर्षमारुतात् वैद्युतानलात् ।
वृषमयात्मजात् विश्वतो भयात्
ऋषभ ते वयं रक्षिताः मुहुः ॥३॥

न खलु गोपिकानन्दनो भवान्
अखिल देहिनां अन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले ॥४॥

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदम्
शिरसि धेहि नः श्रीकरग्रहम् ॥५॥

व्रजजनार्तिहन् वीर योषिताम्
निजजनस्मय ध्वंसनस्मित ।
भज सखे भवत् किङ्करीः स्म नो
जलरुहाननं चारु दर्शय ॥६॥

प्रणतदेहिनां पापकर्शनम्
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजम्
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥

मधुरया गिरा वल्गु वाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमाः वीर मुह्यतीः
अधरसीधुनाऽऽप्यायस्व नः ॥८॥

तव कथामृतं तप्तजीवनम्
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततम्
भुवि गृणन्ति ये भूरिदा जनाः ॥९॥

प्रहसितं प्रिय प्रेम वीक्षणम्
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृहः
कुहक नो मनः क्षोभयन्ति हि ॥१०॥

चलसि यद्व्रजात् चारयन् पशून्
नलिन सुन्दरं नाथ ते पदं ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥ ११॥

दिनपरिक्षये नीलकुन्तलैः
वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन् मुहुः
मनसि नः स्मरं वीर यच्छसि ॥१२॥

प्रणतकामदं पद्मजार्चितम्
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥

सुरतवर्धनं शोकनाशनम्
स्वरितवेणुना सुष्ठुचुम्बितम् ।
इतररागविस्मारणं नृणाम्
वितर वीर नस्तेऽधरामृतम् ॥१४॥

अटति यत् भवान् अह्नि काननम्
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृत् दृशाम् ॥१५॥

पतिसुतान्वय भ्रातृबान्धवान्
अतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥१६॥

रहसि संविदं हृच्छयोदयम्
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम
ते मुहुरतिस्पृहा मुह्यते मनः ॥१७॥

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नः त्वत्स्पृहात्मनाम्
स्वजनहृत्रुजां यन्निषूदनम् ॥१८॥

यस्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तत् व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१९॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP