मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
घनचेतनमक्रियमादिमजं चिर-न...

श्रीगदाधरस्तोत्रम् - घनचेतनमक्रियमादिमजं चिर-न...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


घनचेतनमक्रियमादिमजं चिर-निश्चल-निष्कल-निर्विरुजम् ।
सुखसद्म-विशुद्ध-विबुद्धवरं प्रणमामि गदाधर-ब्रह्मपरम् ॥१॥
शत-शौरि-मुरारि-तरङ्गयुतं  अयुतायुत-भास्कर-कुक्षिधृतम्
सुविशाल-समुद्र-सुदभ्रकरं प्रणमामि गदाधर-ब्रह्मपरम् ॥२॥
क्षुदिराम-विराम-विलासकरं छलजृम्भितकारणकार्यबलम् ।
जितकाञ्चनकाम-प्रपञ्चहरं प्रणमामि गदाधर-ब्रह्मपरम् ॥३॥
युगधर्मप्रवर्तक-गुप्तनरं जनपावन-गाङ्ग्यतटावसथम् ।
शिशुसौम्यमगम्य-प्रणम्यवरं प्रणमामि गदाधर-ब्रह्मपरम् ॥४॥
शिव-केशव-वासव-सङ्गयुतं अवतारगरिष्ठमरिष्टहृतम् ।
अघमोचन-दुष्कृतमुक्तिकरं प्रणमामि गदाधर-ब्रह्मपरम् ॥५॥
करुणाघन-कर्मकठोर-पणं गुणहीनमपापमशेषगुणम् ।
युगचक्रविवर्तक-तर्कहरं प्रणमामि गदाधर-ब्रयह्मपरम् ॥६॥
शुभबेलुडमन्दिरसन्निहितं निज शिष्य-प्रशिष्य-विशेषतरम् ।
शिवमोक्षधनेश्वरमादिगुरुं प्रणमामि गदाधर-ब्रह्मपरम् ॥७॥
सुगभीर-समाधि-समुद्रगतं कृतभक्तिविकासन-विश्वहितम् ।
तव नाम शुभं भवतापहरं प्रणमामि गदाधर-ब्रह्मपरम् ॥८॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP