मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
अद्राक्षमव्याजकृपामपारां ...

श्रीशारदाचतुःषष्टिः - अद्राक्षमव्याजकृपामपारां ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम् ।
श्रीशृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥१॥

अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम् ।
मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति ॥२॥

अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम् ।
विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति ॥३॥

अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम् ।
शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति ॥४॥

अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम् ।
कीलालसंभूतसमुत्थलोलामितः परं किं करणीयमस्ति ॥५॥

अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम् ।
तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति ॥६॥

अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन ।
पयःप्रभूतप्रभवस्य जायामितः परं किं करणीयमस्ति ॥७॥

अद्राक्षमिक्षूदतरङ्गतुल्यां वाचं नतानां ददतीं जवेन ।
लोकेशवामाङ्कमहद्विभूषामितः परं किं करणीयमस्ति ॥८॥

अद्राक्षमास्येन्दुविलोकनेन विकासयन्तीं हृदयाम्बुजानि ।
प्रणम्रपङ्क्तेर्वचसां सवित्रीमितः परं किं करणीयमस्ति ॥९॥

अद्राक्षमज्ञानतमःप्रचण्डमार्ताण्डषण्डीकृतपादसेवाम् ।
अपारसच्चित्सुखरूपदेहामितः परं किं करणीयमस्ति ॥१०॥

अद्राक्षमक्षीणदयारसार्द्रकटाक्षसंरक्षितलोकजालाम् ।
अजान्तरङ्गाम्बुजभानुरूपामितः परं किं करणीयमस्ति ॥११॥

अद्राक्षमद्याहमशेषलोकप्रवृत्तिसाक्ष्यात्मतया विभान्तीम् ।
गुप्त्यै प्रपञ्चस्य कृतावतारामितः परं किं करणीयमस्ति ॥१२॥

अद्राक्षमत्यन्तविरक्तिभक्तिश्रद्धाप्रमुख्यैः सुगुणैः सुलभ्याम् ।
सुदुर्लभां तद्गुणवर्जितानामितः परं किं करणीयमस्ति ॥१३॥

अद्राक्षमम्भोजभवाब्जनेत्रगिरीशमुख्यैः परिपूज्यमानाम् ।
वीणालसत्पाणिसरोजमध्यामितः परं किं करणीयमस्ति ॥१४॥

अद्राक्षमङ्गच्छविनिर्जितेन्दुनीहारहारावलिदुग्धसिन्धुम् ।
सगर्भयन्तीमगजासनाथमितः परं किं करणीयमस्ति ॥१५॥

अद्राक्षमाद्यैर्वचसां समूहैरभिष्टुतां देवमुनीन्द्रसङ्खैः ।
अम्भोजमच्छं शुकमादधानामितः परं किं करणीयमस्ति ॥१६॥

अद्राक्षमाद्यन्तविहीनशुद्धबुद्धस्वभावं परमप्रमेयम् ।
विबोधयन्तीं कृपया प्रणम्रानितः परं किं करणीयमस्ति ॥१७॥

अद्राक्षमङ्कावहमङ्कवासमालोच्य वासं प्रतिहाय तत्र ।
चतुर्मुखास्याम्बुजवाससक्तामितः परं किं करणीयमस्ति ॥१८॥

अद्राक्षमीशानरमेशपद्मभवादिरूपेण जगत्प्रवृत्तिम् ।
प्रकुर्वतीं शृङ्गमहीधरस्थामितः परं किं करणीयमस्ति ॥१९॥

अद्राक्षमाम्नायशिरोवचांसि हृदाप्यलभ्यां जगदुर्हि यां ताम् ।
विचित्रमस्याः करुणाविशेषादितः परं किं करणीयमस्ति ॥२०॥

अद्राक्षमायासविहीनसेवालवैरपि प्रीतहृदम्बुजाताम् ।
अशेषकल्याणगुणाभिरामामितः परं किं करणीयमस्ति ॥२१॥

अद्राक्षमाकण्ठनतानुकम्पामक्षिप्रभानिर्जितमीनगर्वाम् ।
वाङ्माधुरीनिर्जितकेकिलोकामितः परं किं करणीयमस्ति ॥२२॥

अद्राक्षमैश्वर्यमपारमाशु संप्रापयन्तीं पदनम्रलोकान् ।
दन्तच्छदाधःकृतपक्वबिम्बामितः परं किं करणीयमस्ति ॥२३॥

अद्राक्षमानम्रजनानुतापवाराशिसंशोषणबाडवाग्निम् ।
तुङ्गानदीखेलनलोलचित्तामितः परं किं करणीयमस्ति ॥२४॥

अद्राक्षमाधारसरोरुहस्थां पञ्चाननामस्थिकृतप्रतिष्ठाम् ।
मुद्गौदनासक्तमनोऽम्बुजातामितः परं किं करणीयमस्ति ॥२५॥

अद्राक्षमष्टाङ्गहठादियोगनिबद्धभावैरनुचिन्त्यमानाम् ।
कष्टादिषड्वर्गविभेददक्षामितः परं किं करणीयमस्ति ॥२६॥

अद्राक्षमर्कायुतभासमानामनाहताख्ये हृदयाब्जमध्ये ।
फालेऽहिशत्रोर्धनुषः सवर्णामितः परं किं करणीयमस्ति ॥२७॥

अद्राक्षमिन्दोः सदृशीं शिरस्थसहस्रपत्रे कमले मनोज्ञे ।
त्रिकोणमध्ये वरदीपिकाभामितः परं किं करणीयमस्ति ॥२८॥

अद्राक्षमम्बाङ्घ्रिसरोजयुग्ममवोचमप्यम्ब तवाभिधानम् ।
अश्रौषमंहोहरणं चरित्रमितः परं किं करणीयमस्ति ॥२९॥

अद्राक्षमम्भोदतमःसमूहनीकाशकेशव्रजशोभमानाम् ।
कण्ठप्रभानिर्जितकम्बुगर्वामितः परं किं करणीयमस्ति ॥३०॥

अद्राक्षमव्याजदयासमुद्रैर्नृसिंहभारत्यभिधैर्यतीन्द्रैः ।
मोदाच्चिरं पूजितपादपद्मामितः परं किं करणीयमस्ति ॥३१॥

अद्राक्षमीशानपरावतारश्रीशङ्करार्यैर्वरचक्रराजे ।
प्रतिष्ठितां सर्वजगत्सवित्रीमितः परं किं करणीयमस्ति ॥३२॥

अद्राक्षमत्यन्तविरक्तिमाशु विश्राणयन्तीं विषयेषु सुस्थाम् ।
शमादिषट्कं च विनम्रपङ्क्तेरितः परं किं करणीयमस्ति ॥३३॥

अद्राक्षमात्मैक्यविबोधनेन संसारवाराकरमध्यमग्नान् ।
उत्तारयन्तीं करुणाकटाक्षैरितः परं किं करणीयमस्ति ॥३४॥

अद्राक्षमश्वस्तननित्यवस्तुविवेकमत्यन्तमुमुक्षुतां च ।
संपादयन्तीं पदसंनतानामितः परं किं करणीयमस्ति ॥३५॥

अद्राक्षमाकाशनभस्वदग्निजलादिरूपाणि जगन्ति सृष्ट्वा ।
प्रविश्य तेषु प्रविभासमानामितः परं किं करणीयमस्ति ॥३६॥

अद्राक्षमूरीकृतपारहंस्यैर्दूरीकृताङ्गप्रभवप्रसङ्गैः ।
विचार्यमाणां श्रुतिशीर्षवाग्भिरितः परं किं करणीयमस्ति ॥३७॥

अद्राक्षमेनां हृदि मौनिवर्यैर्विशोषयद्भिर्विषयप्रवाहान् ।
साक्षात्कृतां पङ्कजजातकान्तामितः परं किं करणीयमस्ति ॥३८॥

अद्राक्षमेतत्परिदृश्यमानं यद्दर्शनान्नीरसमेव विश्वम् ।
तां सच्चिदानन्दघनस्वरूपामितः परं किं करणीयमस्ति ॥३९॥

अद्राक्षमापूर्णकलङ्कशून्यशीतांशुनीकाशमुखाम्बुजाताम् ।
कञ्जातसंजातमनो हरन्तीमितः परं किं करणीयमस्ति ॥४०॥

अद्राक्षमाकर्णविशालनेत्रां रम्भासमानोरुयुगाभिरामाम् ।
नागेन्द्रकुम्भप्रतिमस्तनाढ्यामितः परं किं करणीयमस्ति ॥४१॥

अद्राक्षमेनां जडजातजातोऽप्यनेकनानाविधविश्वकर्ता ।
यत्पाणिपद्मग्रहणादभूत्तामितः परं किं करणीयमस्ति ॥४२॥

अद्राक्षमेनां कलिकल्मषघ्नीं यत्पादपद्मं दिननाथतुल्यम् ।
स्वध्यातृहृद्‍ध्वान्तनिवारणात्तामितः परं किं करणीयमस्ति ॥४३॥

अद्राक्षमच्छाच्छपयोजसंस्थां शरन्निशानाथसदृक्षचेलाम् ।
नम्रालिजिह्वाग्रकृतप्रनृत्तामितः परं किं करणीयमस्ति ॥४४॥

अद्राक्षमव्याहतशक्तिदात्रीं विनिग्रहानुग्रहयोः क्षणेन ।
अपीन्द्रलोकादिसमस्तसृष्ट्यामितः परं किं करणीयमस्ति ॥४५॥

अद्राक्षमेनां महिषासुरस्य निशुम्भशुम्भासुरयोश्च हन्त्रीम् ।
अस्वप्नलोकावनबद्धदीक्षामितः परं किं करणीयमस्ति ॥४६॥

अद्राक्षमालोक्य जनिं समृत्युं जातस्य हीत्यादि नयेन वव्रे ।
अजं पतिं या चतुरामहं तामितः परं किं करणीयमस्ति ॥४७॥

अद्राक्षमेनां तरसैव नम्रान्कुल्यामिवायासलवं विनैव ।
संसारयन्तीं भववारिराशीमितः परं किं करणीयमस्ति ॥४८॥

अद्राक्षमद्वैतविबोधनार्थं कण्ठेन कम्बोर्वचसा पिकस्य ।
मध्येन सिंह्या दधतीमभेदमितः परं किं करणीयमस्ति ॥४९॥

अद्राक्षमेनां दयया जवेन प्रकुर्वतीं स्वाङ्घ्रिसरोजनम्रान् ।
संपन्नसार्वज्ञ्यसमस्तशक्तीनितः परं किं करणीयमस्ति ॥५०॥

अद्राक्षमग्राह्यनिजस्वरूपां गूढामशेषे किल भूतवर्गे ।
ग्राह्यां सुखेनैव सुसूक्ष्मधीभिरितः परं किं करणीयमस्ति ॥५१॥

अद्राक्षमक्षासुमनोविभिन्नसच्चित्सुखाकारतया गुरूक्त्या ।
अवापमानन्दमपायशून्यमितः परं किं करणीयमस्ति ॥५२॥

अद्राक्षमेनां मुनिभिर्हि साहमहं च सेति व्यतिहारतो या ।
विभाव्यते तां त्रिजगत्सवित्रीमितः परं किं करणीयमस्ति ॥५३॥

अद्राक्षमष्टादशसंख्यविद्या वश्या यदङ्घ्र्यम्बुजलग्नबुद्धेः ।
तां सर्वविद्यामयदिव्यदेहामितः परं किं करणीयमस्ति ॥५४॥

अद्राक्षमेनां परिहृत्यपञ्चकोशान्सुधीभिः परिचिन्त्यमानाम् ।
वेदान्तसिद्धान्तविचारशीलैरितः परं किं करणीयमस्ति ॥५५॥

अद्राक्षमाधारगतत्रिकोणे संतप्तहेमप्रभलिङ्गरूपाम् ।
अनाहताख्येऽरुणलिङ्गरूपामितः परं किं करणीयमस्ति ॥५६॥

अद्राक्षमब्जायुतकोटिशुक्ललिङ्गस्वरूपां कमले शिरःस्थे ।
वाणीमनोजन्मपरास्वरूपामितः परं किं करणीयमस्ति ॥५७॥

अद्राक्षमेनां गृहदारपुत्रदेहेष्वहंताममते जहाति ।
यत्पादपाथोजविचिन्तनात्तामितः परं किं करणीयमस्ति ॥५८॥

अद्राक्षमेनां हरिदन्तजालविख्यातपाण्डित्ययुता भवन्ति ।
यत्पादसंसक्तहृदो मुहुस्तामितः परं किं करणीयमस्ति ॥५९॥

अद्राक्षमेनां मदवद्विवादिगर्वेभनिर्वापणपञ्चवक्त्राः ।
यत्पादपङ्केरुहपूजकास्तामितः परं किं करणीयमस्ति ॥६०॥

अद्राक्षमेनामपि किंपचानः सुरेन्द्रतुल्यः प्रभवेज्जवेन ।
यन्मन्त्रजापाद्‍दृढभक्तितस्तामितः परं किं करणीयमस्ति ॥६१॥

अद्राक्षमम्लानसरोजमालाविभूषितोरःस्थलशीर्षभागाम् ।
अमर्त्यतेजःसमुदायरूपामितः परं किं करणीयमस्ति ॥६२॥

अद्राक्षमङ्गप्रभवप्रभूतव्यथानभिज्ञैः परिचिन्त्यमानाम् ।
चित्तामलत्वप्रदनैजचिन्तामितः परं किं करणीयमस्ति ॥६३॥

अद्राक्षमात्मेष्टवरप्रदानसंतोषितानेकनतिप्रधानाम् ।
अजातरूपामपि जातरूपामितः परं किं करणीयमस्ति ॥६४॥

अद्राक्षं नारदाद्यैः सुरमुनिनिकरैर्गीयमानापदानां
नृत्यद्दिव्याङ्गनानां करचरणविलसत्कङ्कणानां रवौघैः ।
संपूर्णाशावकाशं नवनवकविताचातुरीदानदक्षां
शृङ्गाद्रौ चक्रराजस्थिरकृतनिलयां शारदां पारदाभाम् ॥६५॥

इति श्रीशारदाचतुःषष्टिः संपूर्णा

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP