मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ऋषिरुवाच । यमाहुर्वासुदेव...

परशुरामाष्टाविंशतिनामस्तोत्रम् - ऋषिरुवाच । यमाहुर्वासुदेव...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ऋषिरुवाच ।
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥१॥
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ ॥२॥
भूभारहरणार्थाय मायामानुषविग्रहः । जनार्दनांशसम्भूतः स्थित्युत्पत्त्यप्ययेश्वरः ॥३॥
भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः । मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभुः ॥४॥
रामः परशुहस्तश्च कार्तवीर्यमदापहः । रेणुकादुःखशोकघ्नो विशोकः शोकनाशनः ॥५॥
नवीननीरदश्यामो रक्तोत्पलविलोचनः । घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥६॥
तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥७॥
जन्ममृत्युजराव्याधिदुःखशोकभयातिगः । इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा ॥८॥
अनया प्रीयतां देवो जामदग्न्यो महेश्वरः । नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने ॥९॥
नावेदविदुषे वाच्यमशिष्याय खलाय च । नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥१०॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च । रहस्यधर्मो वक्तव्यो नान्यस्मै तु कदाचन ॥११॥
॥इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP