मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
भज गोविन्दं भजगोविन्दं गो...

मोहमुद्गरः - भज गोविन्दं भजगोविन्दं गो...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


भज गोविन्दं भजगोविन्दं
गोविन्दं भज मूढमते ।
संप्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ्करणे ॥१॥

भज गोविन्दं भजगोविन्दं
गोविन्दं भज मूढमते]
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥२॥

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारं ॥३॥

नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥४॥

यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्ज्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥५॥

यावत्पवनो निवसति देहे
तावद्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥६॥

बालस्तावद्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥७॥

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयात-
स्तत्त्वं चिन्तय तदिह भ्रातः ॥८॥

सत्संगत्वे निस्संगत्वं
निस्संगत्वे निर्मोहत्वं ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥९॥

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः
क्षीणे वित्ते क्व परिवारो
ज्ञाते तत्त्वे कः संसारः ॥१०॥

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालःसर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥

दिनयामिन्यौ सायं प्रातः
शिशिरवसंतौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु-
स्तदपि न मुञ्चत्याशावायुः ॥१२॥

का ते कान्ताधनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसंगतिरेका
भवति भवार्णवतरणे नौका ॥१३॥

जटिली मुण्डी लुञ्चितकेशः
काषायांबरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
उदरनिमित्तं बहुकृतवेषः ॥१४॥

अंगं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥१५॥

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चिबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
स्तदपि न मुञ्चत्याशापाशः ॥१६॥

कुरुते गंगासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्तिं भजति न जन्मशतेन ॥१७॥

सुरमन्दिरतरुमूलनिवासः
शय्याभूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥१८॥

योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥१९॥

भगवद्गीता किञ्चिदधीता
गंगाजललवकणिकापीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥२०॥

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपया पारे पाहि मुरारे ॥२१॥

रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥२२॥

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥२३॥

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२४॥

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥२५॥

कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा –
स्ते पच्यन्ते नरकनिगूढाः ॥२६॥

गेयं गीता नामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसंगे चित्तं
देयं दीनजनाय च वित्तम् ॥२७॥

सुखतः क्रियते रामा भोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥२८॥

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥२९॥

प्राणायामं प्रत्याहारं
नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ॥३०॥

गुरुचरणांबुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थंदेवं ॥३१॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP