मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
प्रातः स्मरामि हृदि संस्फ...

परब्रह्म प्रातःस्मरणस्तोत्रम् - प्रातः स्मरामि हृदि संस्फ...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


प्रातः स्मरामि हृदि संस्फुरदात्मतत्वं सच्चित् सुखं परमहंसगतिं तुरीयम् ।
यत् स्वप्नजागसुषुप्तिमवैति नित्यं तत् ब्रह्म निष्कलमहं न च भूतसंधः ॥ १॥
प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण ।
यं नेति नेति वचनैर्निगमा अवोचं स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २॥
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरूषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिमासितं वै ॥ ३॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥ ४॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP