मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
यस्य नाम श्रुतेः सद्यो मृ...

सर्व-सौख्यकारं स्तोत्रम् - यस्य नाम श्रुतेः सद्यो मृ...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


यस्य नाम श्रुतेः सद्यो मृत्युर्दूरात्पलायते ।
दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥
शोको नंदाय कल्पेत दैन्यं दारिद्रयहेतये ।
रोगःस्वंगाप्‍तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥
परयंत्रादिकं किञ्चित् प्रभवेन्नैव सूरिषु ।
कर्ता कृतेन बध्येत अवधूत नमोऽस्तु ते ॥३॥
कायिकं वाचिकं वाऽपि मानसं वा तथैव च ।
पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥
विषबाधा भवेन्नैव भूतादिविप्लवः कुतः ।
शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥
दुर्बुद्धिः साधुतामेति शठः शाठयं जहात्मरम् ।
पीत्वा यंन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥
भयं दिंक्षु प्रधावेत चिंत्तां चुल्लिमियात् द्रुतम् ।
वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥
दुःस्वप्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् ।
संसारमेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥
रोगाभिसंकुले देहे निःसारे भेषजे सति ।
औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥
भेषजं निष्कलं विद्धि दत्तमेकं विहाय यत् ।
जन्ममृत्युजराहंतृ दत्तनामामृतं महत् ॥१०॥

य इदं पठति स्तोत्रं ’रंग’ रोगार्तिनाशनम् ।
सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥
त्रिसप्‍तं स्वापकाले वा मंदवारे सुसंयतः ।
तस्य रोगभयं नास्ति त्रिः सत्यं नात्र संशयः ॥१२॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP