मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ब्रह्मयुक्तनित्यशक्तिसृष्...

श्रीसारदादेवीस्तोत्रामृतम् - ब्रह्मयुक्तनित्यशक्तिसृष्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

ब्रह्मयुक्तनित्यशक्तिसृष्टजीवपालिकां
रामकृष्णशक्तिशुद्धबुद्धिमुक्तिदायिकाम् ।
रामकृष्णभावसिक्तरामकृष्णवल्लभां
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥१॥
ब्रह्मशक्तिदिव्यरूपसर्वसृष्टिभासिकां
ज्ञानभक्तिपूर्णमूर्तिनित्यसत्यसुस्थिराम् ।
प्रेमभक्तिरागशुद्धिनित्यमोक्षदायिनीं
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥२॥
रामकृष्णपूजितां सुपावनीं भवेश्वरीं
दृष्टिपातशुद्धिदानदक्षजन्मघातिनीम् ।
रामकृष्णशुद्धनित्यभक्तिदानतत्परां
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥३॥
रामकृष्णनाममुग्धतत्सुधाकथाप्रियां
रामकृष्णलुप्तचित्तसर्वकामवर्जिताम् ।
विश्वलोकपूज्यनित्यसिद्धसाधिकासतीं
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥४॥
भर्तृदेवरामकृष्णशेषकर्मसाधिकां
दीर्घकालपुण्ययोगपूर्णसिद्धिकारिकाम् ।
प्राप्तसर्वयोगसिद्धिपूर्णकाममातरं
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥५॥
गेहिकृत्यगेहकर्मनीतिधर्मदेशिकां
त्यागिसेव्यदिव्यधर्मकायचित्तमण्डिताम् ।
कोटिभक्तकण्ठगीतमातृनामवन्दितां
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥६॥
ज्ञानभक्तिमिश्रपूर्णशौर्यवीर्यदायिकां
क्लैब्यमोहदीनहीनभीतिभावनाशिकाम् ।
दृष्टविश्वरामकृष्णभावपूतनन्दितां
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥७॥
सर्वसंप्रदायहीनसत्यधर्मदेशिनीं
देशकालजातिमध्यतुच्छभावनाशिनीम् ।
देशपूज्यकालपूज्यकार्यहेतुवर्जितां
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥८॥
आद्यशक्तिदिव्यमूर्तिहृद्यशान्तिदायिनीं
वेदमूर्तिसत्यमूर्तिकल्पवल्लिरूपिणीं ।
भक्तसूनुचित्तनित्यवित्तवृद्धिकारिणीं
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥९॥
सर्वभीतिनाशिनीं च पापपुण्यकारिणीं
सूपदेशदायिनीं च शोकमोहतारिणीम् ।
रामकृष्णभावयुक्तसर्वसिद्धिदायिनीं
तां नमामि सारदां हि विश्वमातृरूपिणीम् ॥१०॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP