मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
मयि कुरु मङ्गलमंबुजवासिनि...

श्री महालक्ष्मीस्तवम् - मयि कुरु मङ्गलमंबुजवासिनि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

मयि कुरु मङ्गलमंबुजवासिनि मंगलदायिनि मञ्जुगते
मतिमलहारिणि मञ्जुलभाषिणि मन्मथतातविनोदरते ।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१॥
कलिमलहारिणि कामितदायिनि कान्तिविधायिनि कान्तहिते
कमलदलोपमकम्रपदद्वय शिञ्जितनूपुरनादयुते ।
कमलसुमालिनि काञ्चनहारिणी लोकसुखैषिणि कामिनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥२॥
कुवलयमेचकनेत्रकृपापरिपालित संश्रित भक्तकुले
गुरुवर शंकर सन्नुतितुष्टिसुवृष्टसुहेममयामलके ।
रविकुलवारिधि चन्द्रसमादरमन्त्रगृहीतसुपाणितले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥३॥
कुलललनाकुल लालितलोलविलोचनपूर्णकृपाकमले
चलदलकावलि वारिदमध्यगचन्द्रसुनिर्मल फालतले ।
मणिमयभासुरकर्णविभूषण कान्तिपरिष्कृतगण्डतले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥४॥
सुरगण दानवमण्डललोडित सागरसंभवदिव्यतनो
सकलसुरासुरदेवमुनीनतिहाय च दोषदृशा हि रमे ।
गुणगणवारिधिनाथमहोरसि दत्तसुमावलि जातमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥५॥
कनकघटोपमकुंकुमशोभितहारसुरञ्जित दिव्यकुचे
कमलजपूजितकुंकुमपङ्किल कान्तपदद्वय तामरसे ।
करधृतकञ्जसुमे कटिवीतदुकूलमनोहरकान्तिवृते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥६॥
सुरपतिपूजनदत्तमनोहरचन्दनकुङ्कुमसंवलिते
सुरयुवतीकृतवादननर्तन वीजनवन्दन संमुदिते ।
निजरमणारुणपादसरोरुहमर्द्दनकल्पन तोषयुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥७॥
दिनमणिसन्निभदीपसुदीपितरत्नसमावृतदिव्यगृहे
सुतधनधान्यमुखाभिध लक्ष्म्य़भिसंवृतकान्त गृहीतकरे ।
निजवनपूजन दिव्यसमर्चन वन्दन कल्पित भर्तृमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥८॥
अनवधिमङ्गलमार्तिविनाशनमच्युतसेवनमम्ब रमे
निखिल कलामति मास्तिकसंगममिन्द्रियपाटवमर्पय मे ।
अमितमहोदयमिष्टसमागममष्टसुसंपदमाशु मम
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥९॥
करतलशुक्लसुमावलिनिर्मितहारगजीवृतपार्श्वतले
कमलनिवासिनि शोकविनाशिनि दैव सुवासिनि लक्ष्म्यभिधे
निजरमणारुणचन्दनचर्चितचंपकहारसुचारुगले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१०॥
अनघमनन्तपदान्वितरामसुदीक्षित सत्कृतपद्यमिदं
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
द्विजवरदेशिकसन्नुतितुष्टरमे परिपालयलोकमिमं
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥११॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP