मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
सुनिर्मलज्ञानसुखैकरूपंप्र...

दक्षिणामूर्तिस्तोत्रम् - सुनिर्मलज्ञानसुखैकरूपंप्र...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सुनिर्मलज्ञानसुखैकरूपंप्रज्ञानहेतुं परमार्थदायिनम् ।
चिदंबुधौ तं विहरन्तमाद्यं आनन्दमूर्तिं गुरुराजमीडे ॥१॥
यस्यान्तं नादिमध्यं न हि करचरणं नाम गोत्रं न सूत्रं
नो जातिर्नैव वर्णा न भवति पुरुषो नो नपुंसं न च स्त्री
नाकारं नैवकारं न हि जनिमरणं नास्ति पुण्यं न पापम्
तत्त्वं नो तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥२॥
अलं विकल्पैरहमेव केवलं मयिस्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं स वन्दनीयो गुरुरेव केवलम् ॥३॥
ओं नमः प्रणवार्थाय  शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥४॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥५॥
अङ्गुष्ठतर्जनीयोग मुद्राव्याजेन देहिनाम् ।
श्रुत्यर्थं ब्रह्मजीवैक्यं दर्शयन्नोऽवताच्छिवः ॥६॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP