संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसञ्ज्ञादेवीस्तुति:

श्रीसञ्ज्ञादेवीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संयमिनीपतिकृष्नपरिग्रहसप्तममन्वभिवन्दितपादां
विश्वजगत्स्थितवस्तु - समूहविवोदकनामकदम्बकरूपाम् ।
वारणवाजिमुखेष्टसमृद्धिदसीमविहीननिसर्गकृपाब्धिं
भास्करमानसवारिसमुद्भवभास्करमाकलये हृदि सञ्ज्ञाम् ॥१॥
नम्रशुभाम्बुधिशीतकरं विषयालिविरक्तयमीशनुताङ्घ्रिं
स्वश्वशुरार्यसहोद्भवसूनुविधुं पतिसूभगिनीसुतसर्पाम् ।
देवततीडितपादयुगीं नतसर्फ़्वमनोरथपूरणदीक्षां
भास्करमानसवारिसमुद्भवभास्करमाकलये हृदि सञ्ज्ञाम् ॥२॥
काममभीप्सितवैभवदानसमुद्धतपादसमाश्रितपूगां
षड्रिपुहन्तृनतिंश्वशुरद्रुहिण [ णादि ] समुद्भववर्ष्मसमुत्थाम् ।
सुन्दरताकरुनाकरकायमते ( नो ) दिविषल्ललनार्चितपादां
भास्करमानसवारिसमुद्भवभास्करमाकलये हृदि सञ्ज्ञाम् ॥३॥
शास्त्रचयोदितबोधदनैजकृपाञ्चितिबिम्बनिजाधरबिम्बां
वेदवचोभिरद:शिखरै: प्रणवप्रमुखै: प्रतिपादितरूपाम् ।
यत्पदपूजनत:सुलभा निखिलेष्टतति: प्रणमद्दयमानां
भास्करमानसवारिसमुद्भवभास्करमाकलये हृदि सञ्ज्ञाम् ॥४॥
सर्वत उज्झितसक्तिमन्फ: सुलभां सकलास्तिकपूजितपादां
निर्जितकोटिशशांक ( मुख ) च्छविमन्तकमुख्यमणिप्रसवित्रीम् ।
नम्रजनेप्सितसर्वशुभव्रजदानपरायणधीजपसञ्ज्ञां
भास्करमानसवारिसमुद्भवभास्करमाकलये हृदि सञ्ज्ञाम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP