संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरमामाधवस्तोत्रम्

श्रीरमामाधवस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवमुख्यसाध्वससमष्टि ( समूह ) -
हरणनिपुणं रमाधवम् ।
चित्तसरसिभवे कलये
पदपङ्कजानतनिलिम्पपादपम् ॥१॥
विविधार्त्तिखिन्न ( अनुभूतकष्ट ) पदनभ्र -
करुणहृदयं रमापतिम् ।
पद्मजगिरिशमुख्यनुतं
कलये कृतान्तमुखभीहरस्मृतिम् ॥२॥
शुकनारदादिमुनिगीत -
चरणमहिमानमीश्वरम् ।
स्वर्णमुखसकलेप्सितदं
कलये सुपर्वललनासमर्चितम् ॥३॥
विनतेष्टदातृ भव ( य ) हन्तृ -
चरणनमनं रमाधवम् ।
शीतकरशिशिरस्वहृदं
कलये कणादमुखशास्त्रबोधदम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP