संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभारतीकृष्ण - श्रीविद्यारण्यस्तोत्रम्

श्रीश्रृंगगिरिपीठाधिष्ठितश्रीजगद्गुरु श्रीविद्यातीर्थ - श्रीभारतीकृष्ण - श्रीविद्यारण्यस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभवभयचयभञ्जननिपुणान्भक्तजनामर -
भूरुहपादाम्भोजनतान्
वरकरजित्वरभाञ्चितवसनान्वरवरततिदां -
श्चरणविनिर्जितपाथोजान् ॥
वन्दे कुशलाकाङ्क्षकनम्यान्गुणमणिरम्या -
न्विश्राणितनतजनकाम्या -
ञ्छ्रीमद्विद्यातीर्थश्रीमद्भारतिकृष्णश्रीम -
द्विद्यारण्यार्यान् ॥१॥
कृत्तानमकृतान्तजभीतीन्कृपाब्धी -
न्कृष्णगचाच्युतशिवमूर्तीन्
सनकसनन्दनतुल्यज्ञानान्कनकदनमना -
न्कनकन्यक्कृत्तनुकान्तीन् ॥
करविध्वंसितनलिनाभिमतीन्स्मरजिद्धिषणा -
ञ्छरणागतापालान्वदे
श्रीमद्विद्यातीर्थ.....................॥२॥
मनसिजबाणावेध्यस्वहृदो घनविज्ञाना -
न्विनताल्यघततिसंहर्तॄ -
निष्टव्रातश्राणननिपुणानष्टैश्वर्यप्रदकष्टव्रजह -
कटाक्षलवान् ॥
वाणीकमलागिरिजाभक्तान्वाणीकमलाश्रेणी -
वसतीन्वन्देsहं
श्रीमद्विद्यातीर्थ.....................॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP