संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतोटाकाचार्यस्तुति:

श्रीक्षमादेशिकेन्द्र - श्रीतोटाकाचार्यस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


गुरूत्तंसमोदप्रदस्वीयवृत्त -
प्रभावीपलब्धाखिलज्ञातृभूयम् ।
भवाम्भोधिमग्नानमत्पारदाङ्घ्रिं
भजे तोटकार्यं क्षमादेशिकेन्द्रम् ॥१॥
कृताचार्यपादाम्बुजस्तोत्रवृत्ता -
भिधानोल्लसत्तोटकाचार्यसंज्ञम् ।
विनम्रावलीपापसंघातदाहं
भजे तोटकार्यं धरा ( क्षमा ) देशिकेन्द्रम् ॥२॥
अतिहृदयंगमत्वविलसन्निजाकृतिमनामुखाङ्गनिकरा -
न्क्षितिधरशीर्षपूगविलसत्किरीटमणिकोटिभाञ्चितपदान् ।
क्षितिगुरुशंकरार्यभगवत्पदाब्जर ( न ) तिलब्धशास्त्रनिकरा -
न्क्षितिगुरुतोटकाचार्यचरणान्भजामि सततं मुमुक्षुशरणान् ॥३॥
वितुलविमुक्तिसंज्ञाललनाललामरतिसक्तनैजमनस:
प्रणवमुखाप्यपूर्णपुरुषप्रबोधकलनापटुस्वचरणान् ।
प्रणवजपादिसक्तहृदयाम्बुजातजनदृष्टितुष्टहृदया -
न्क्षितिगुरुतोटकार्यचरणान्भजामि सततं मुमुक्षुशरणान् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP