श्रीद्वारका ( मूलद्वार ) शारदापीठाधिष्ठितश्रीमदग्निमूर्धगुरुस्तुति: [ प्रमदाननम् ]
धरणीपुराभिधराज्यमध्यगतौङ्गतीरसमुल्लस -
द्वरमूलबागलुशारदामठवैभवादिमकारणम् ।
कलयेsग्निमूर्धगुरूत्तमं शुचिकीलिकाधरशीर्षता -
प्रभवाग्निमूर्धनिजाभिधानविचित्रतानुगुणप्रथम् ॥१॥
निजविश्वरूपविभूतिबोधनभक्तलोककृपालुता -
मुखरम्यसद्गुणमालिकोल्लसदात्महृत्सरसीरुहम् ।
कलयेsग्निमूर्धगुरूत्तमं यदुवंशशेखरशारदा
रजनीशशेखरमुख्यनाकिमणिप्रासादभरास्पदम् ॥२॥
निजपादनीरजभूरजोलवचिन्तकव्रजकाङ्क्षिता -
खिलमङ्गलव्रजसंस्पृशिव्रतलज्जितामरभूरुहम् ।
कलयेsग्निमूर्धगुरूत्तमं कमलासनाम्बुजलोचना -
म्बुजशास्त्रवीयकलाधरप्रमुखाखिलामररूपिणम् ॥३॥
Translation - भाषांतर
N/A