संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपरशुरामस्तोत्रम्

श्रीपरशुरामस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नैजपादपङ्कभूभक्तिमज्जनव्रज
शेषकाङ्क्षितार्थदस्वर्गभूमिसम्भवम् ।
संसृताभिधानभीघोरसङ्कटावली -
पूर्णसिन्धुतारकं जामदग्न्यमाश्रये ॥१॥
नम्रलोककाङ्क्षितश्राणिभीतिभारहृन् -
मुद्रिकाद्वयोल्लसत्पाणिपङ्कजन्मना ।
क्षोणिपाललिङ्गधृद्दस्युधूर्त्तनाशकृत्
सत्कुठारिकाधरं जामदग्न्यमाश्रये ॥२॥
कज्जलान्धकारषट्पादवह्निसूतभुग् -
वारिदायकद्युतिस्वीयमस्तकोद्भवम् ।
शीतरश्मिशारदाम्भोदकुन्तदेवता -
वारणाभवाससं जामदग्न्यमाश्रये ॥३॥
पादनीरभूनमत्काम्यसर्वलौकिका -
मुष्मिकार्थसन्ततिं श्राणनाप्तहृन्मुदम् ।
पद्मभूशशाङ्कधृच्छक्रमुख्यदेवता -
पूजितात्मपादुकं जामदग्न्यमाश्रये ॥४॥
संश्रितार्त्तरक्षणाशेषवाञ्छितावली -
दानमुख्यसद्गुणव्रातरम्यचेष्टितम् ।
दुष्टराजकृन्तनस्वीयकार्यसिद्धये
स्वीकृतास्यजाकृतिं जामदग्न्यमाश्रये ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP