श्रीकूर्मावतारस्तव: [ रुचिरा ]
विरागदाजितमतिदुर्लभाङ्घ्रिक
जरादिह त्रिदशसुरारिसेवित ।
प्रणम्रगोर्धनजितजीवयक्षपा -
व कच्छपश्रित करुणासुधानिधे ॥१॥
गजादिदाद्रिपतिसुताग्रसम्भव
फणिच्छवे फणिपतिभोगतल्पक ।
विबोधदाब्जजसुतकीरसंस्तुता -
व कच्छप श्रितप्रणतस्थितिप्रद ॥२॥
उमापतिद्रुहिणमुखामरार्चित
पराकृते हृतनतपापसन्तते ।
जगत्पते धरणिपतिकृतानते -
sव कच्छप श्रितहृतनतरुक्परम्पर ॥३॥
विकारहृत्प्रमथितदुष्टदानव
प्रशान्तिद प्रमथिततोयशेवधे ।
क्षमानिधे श्रमहरपादसंस्मृते -
sव कच्छप श्रितयममुख्यदायक ॥४॥
Translation - भाषांतर
N/A