संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
विवाहचतुर्थदिनकृत्यम् ( ऐरिणीदानम् )

विवाहचतुर्थदिनकृत्यम् ( ऐरिणीदानम् )

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


ततोविवाहाच्चतुर्थदिनरात्रौ तत्रभद्रादिसंभवे दिन एववा कन्यादाता सभार्यो देशकालौ संकीर्त्य विवाहस्य संपूर्णफ़लावाप्तये वरस्य तत्पितृमात्रादिनां तत्पक्षीयाणां च यथाविभवं वस्त्रादिभि: पूजनमहंकरिष्ये इतिसंकल्प्य ॥ वरतत्पितृमातृभ्रात्रादिभ्य: क्रमेण यथाविभवं पट्टपटीदुकूलवस्त्रादिभि: पूजयेत् ॥
ततोवरपिता कन्यां पूजयेत् ॥ अभिवस्त्रेतिपट्टदुकूलादि दत्वा आयुष्यमितिसूक्तेनसुवर्णालंकारादि या: फ़लिनीरितिपुष्पमालादि दत्वा ॥ ॐ सुमंगलीरियंवधूरिमां समेतपश्यत ॥ सौभाग्यमस्यैदत्वा याथास्तंविपरेतन ॥४९॥ इतिसीमंते सिंदूरं निक्षिप्य ॥ मांग्तल्यतंतुनानेनभर्तुजीवनहेतुना ॥ कंठेवध्नामि सुभगे साजीव शरद:शतं ॥ इतिकंठेमंगलसूत्रंबध्रीयात् ॥
तत:कन्यापिता ऐरिणीपूजनं कुर्यात् ॥ अद्य शुभतिथौ मम उमामहेश्वरप्रीतिद्वारा कन्यादानफ़लसंपूर्णतावाप्तये वंशाभिवृद्धये च ऐरिणीपूजनं अतस्त्वांपूजयिष्यामि ऐरिणींसर्वकामदां ॥ सवस्त्रांचसदीपांच शूर्पै:षोडशभिर्युतां ॥ वरमात्रेप्रदास्यामि कन्यादानस्यसिद्धये ॥५०॥ इतिसंकल्प्य तत्रउमामहेश्वरौषोडशोपचारै:पूजयित्वा इदं ऐरिण्याख्यं वंशपात्रंषोडशशूर्पयुतं वरमात्रे तत्स्थानापन्नायौवा संप्रददेनममेत्युक्त्वावरमातृहस्तेजलंसिंचेत् ॥ वंशपात्रंदत्वा मंत्रान्पठेत् ॥ वंशोवंशकर:श्रेष्ठोवंशसमुद्भव: ॥ अनेनवंशदानेनतुष्टऋद्धिंकरोतुमे ॥ वंशपात्रमिदंपुण्यं वंशजातसमुद्भवम् ॥ वंशानामुत्तमंदानमत:शांतिंप्रयच्छमे ॥ वंशपात्राणिसर्वाणि मयासंपादितानिवै ॥ उमाकांतायदत्तानि ममगोत्राभिवृद्धये ॥ वंशवृद्धिकरंदानं सौभाग्याद्समन्वितं ॥ वस्त्रेणाच्छादितंपूगफ़लहेमसमन्वितम् ॥ सर्वपापक्षयकरं नानाद्रव्यैस्तुपूरितं ॥ दानानामुत्तमंदानमत:शांतिंप्रयच्छमे ॥५१॥ इति ॥ तत: कन्यां वरपितृमात्रुत्संगयो: पृथगुपवेश्य पृथक्तौ प्रार्थयेत् ॥ पूर्णवर्षा त्वियंकन्यापुत्रवत्पालितामया ॥ इदानीं तवपुत्राय दत्तास्रेहेन पाल्यतां ॥ सौभाग्यादिवृद्धये ब्राह्मणसुवासिनीभ्यो वायनानिदत्वा ब्राह्मणेभ्योयथाशक्तिभूयसींदक्षिणांचदत्वा कर्मउमामहेश्वरार्पणंकुर्यात् ॥ इदमैरिणीदानंवधूपितृभ्यामभुक्तवद्भ्यांकृत्वा भोजनंकार्य ॥ इति विवाहचतुर्थदिनकृत्यम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP