संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः| आयुष्यवर्चस्यमित्यादि भूषणधारणमंत्रा: षोडशसंस्कारः प्रस्तावना विषयानुक्रमणिका अथ संस्कारक्रम: संस्कारफ़लानि संस्कार परिभाषा पत्नी उपवेशलक्षणम् अथ गणपति पूजनम् पुण्याहवाचन कारिका अथ पुण्याहवाचनम् अथ मातृकापूजनम् अथ नांदीश्राद्धम् अथ कर्मांगदेवता: अथ मंडपदेवताप्रतिष्ठा कर्मविशेषेsग्निनामानि अथ कुंडमंडपवेदी लक्षणम् यज्ञपात्राकृतय: तत्परिमाणंच अथ कुंडसंस्कार: अथ स्थालीपाक तंत्रम् ग्रहयज्ञावश्यकता ग्रहाणांप्रतिमावर्णादि च ग्रहयज्ञसंकल्प: आचार्यवरणम् पंचगव्यविधि: भूमिप्रोक्षणम् अथाग्न्युत्तारणम् प्राणप्रतिष्ठा ग्रहस्थापनम् अथ बलिदानम् पूर्णाहुति: अभिषेक: श्रेय:संपादनम् नवग्रहदानानि विनायकशांति विचार: अथ विनायकशांति: अथ गर्भाधानसंस्कार निर्णय: अथ गर्भांधान मुहूर्त निर्णय: अथ विच्छिन्नस्यगृह्याग्ने:पुन:संधानम् अथ दुष्टरजोदर्शने भुवनेश्वरीशांति: अथ गर्भाधानसंस्कार: संततिजनक विधानम् गर्भरक्षण प्रयोग: गर्भपात लक्षणानि वंध्यत्व निवारणम् अनपत्यत्व निवारणम् वंध्याया: पुत्रवतीकरणम् पुंसवनावलोभसमिंतोन्नयनसंस्काराणा निर्णय: पुंसवन संस्कार: अनवलोभन संस्कार: सीमंतोन्नयन संस्कार: अथ गर्भिणीधर्मा: अथ गर्भिणीपतिधर्मा: अथ सुखप्रसवोपाय: जातकर्म संस्कार निर्णय: जननशांतिविचार: अथ जातकर्म संस्कार: षष्ठ देवी पूजा संस्कार - निर्णय: अथ नामकरणसंस्कार: अथ आंदोलारोहणं अथ दुग्धपानविधि: अथ कर्णवेध संस्कार: जलपूजाविचार: बालकस्य दुष्टदृष्टिदोषादो रक्षाविधि: निष्क्रमण - संस्कारनिर्णय: सूर्यावलोकननिष्क्रमणसंस्कारौ कटिसूत्रधारणं भूम्युपवेशनम् विधि: संस्कार - निर्णय: अथान्नप्राशन संस्कार: प्रथम केशकर्तन निर्णय: वर्धापन निर्णय: अथ वर्धापन संस्कार: प्रायश्चित्तहोम: संस्काराणांसहतंत्रप्रयोग: अक्षरारंभ निर्णय: अथ अक्षरारंभ संस्कार: रजोदोषविचार: अथ श्रीपूजनादिशांति: श्रीसूक्तम् चूडा ( शिखा ) संस्कार विचार: अथ चौलसंस्कार निर्णय: अथ चौलसंस्कार प्रयोग: अथ उपनयनसंस्कार विचार: अथोपनयन संस्कार निर्णय: अथ उपनयन पूर्वाङ्गकृत्यम् अथ उपनयनसंस्कार प्रयोग: अथ अनुप्रवचनीय होम: मेधाजनन प्रयोग: मंडपदेवतोत्थापनम् उपनयन मंगलाष्टकम् येयज्ञेन सूक्तम्, बृहस्पते सूक्तम् व्रतचतुष्टय - संस्कारनिर्णय: वेदाध्ययनप्रकार: प्रयोग: अथ समावर्तनसंस्कारनिर्णय: अथ समावर्तनसंस्कार: अथ विवाहसंस्कारनिर्णय: निर्णय: अथ वाग्दान ( वाङनिश्चय ) प्रयोग: अथ सीमांतपूजनम् कृत्यम् अथ वरस्य वधूगृहगमनम् अथ मधुपर्क: अथ गौरीहरपूजा वधूवरयो: परस्परनिरीक्षणम् प्रयोग: अक्षतारोपणम् प्रयोग: अथ गृहप्रवेशनीयहोम: विवाहचतुर्थदिनकृत्यम् ( ऐरिणीदानम् ) लक्ष्मीपूजनम् मंडपोद्वासने अथ सत्येनोत्तभितेति विवाहसूक्तम् विवाहमंगलाष्टकम् ऋक्चवेत्यादि अक्षतारोपणमंत्रा: पारित्वेत्यादि सूत्रवेष्टनमंत्रा: आयुष्यवर्चस्यमित्यादि भूषणधारणमंत्रा: अविधवेत्यादि आशीर्वचनमंत्रा: अथ औपासनाख्य: सायंप्रातर्होमनिर्णय: प्रयोग: प्रातरौपासनहोमे विशेष: सभार्यस्यप्रवासेप्रसक्ते अग्निरमारोपविधि: अग्ने: प्रत्यवरोहणम् ( पुनरवतरणम् ) गृहवप्रवेशनिर्णय: विचार: अथ कन्यावैधव्ययोगपरिहारोपाय: विधानम् अथ मृतभार्यात्वदोषपरिहारोपाय अथ द्वितीयतृतीयविवाह निर्णय: प्रयोग: विचार: आयुष्यवर्चस्यमित्यादि भूषणधारणमंत्रा: ‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे. Tags : poojasanskarvidhiपूजाविधीसंस्कार आयुष्यवर्चस्यमित्यादि भूषणधारणमंत्रा: Translation - भाषांतर आयुष्यमितिसूक्तस्यसानगादयऋषय: ॥ हिरण्यंदेवता ॥ आद्या श्चतदस्त्रोनुष्टुभ:पंचमीत्रिष्टुप्षष्ठ्यनुष्टुप् सप्तम्यतिशक्करीअष्टमीनवम्यौ त्रिष्टुभौदशम्यनुष्टुबेकादशीपंक्ति: ॥ भूषणधारणेवि० ॥ ॐ आयुष्यं वर्चस्यंरायस्पोषमौद्भिदं ॥ इदंहिरण्यंवर्चस्वजैत्रायाविशतादिमाम् ॥ उच्चैर्वाजिपृतनाषाट्सभासहंधनंजयं ॥ सर्वा:समग्राऋद्धयोहिरण्येस्मिन्समाहिता: ॥ शुनमहंहिरण्यस्वपितुर्मानेवजग्रभ ॥ तेनमांसूर्यत्वचमकरंपूरुषु प्रियं ॥ सम्राजंचविराजंचाभिष्टिर्याचमेध्रुवा ॥ लक्ष्मीराष्ट्रस्ययामुखेतयामामिंद्रसंसृज ॥ अग्ने:प्रयातंपरियद्धिरण्यममृतंजज्ञेअधिमर्त्येषु ॥ यएनद्वे दसइदेनदर्हतिजरामृत्युर्भवतियोबिभर्ति ॥ यद्वेदराजावरुणोयदुदेवीसरस्वती ॥ इंद्रोयदूवृत्रहावेदतन्मेवर्चसआयुषे ॥ नतद्रक्षांसिनपिशाचाश्चरंतिदेवानामोज:प्रथमजंह्येतत् ॥ योबिभर्तिदाक्षायणाहिरण्यंसदेवेषुकृणुतेदीर्घमायु:समनुष्येषुकृणुतेदीर्घमायु: ॥ यदाबध्नन्दाक्षायणाहिरण्यंशतानी कायसुमनस्यमाना ॥ तन्नआबध्नामिशतशारदायायुष्मानजरदष्टिर्यथासत् ॥ घृतादुर्लुप्तंमधुमत्सुवर्णंधण्जयंधरुणंधारयिष्णु ॥ ऋणक्सपत्नादधरांश्चकृण्वदारोहमांमहतेसौभगाय ॥ प्रियंमाकुरुदेवेषुप्रियंराजसुमाकुरु ॥ प्रियंविश्वेषु़xप्त्रेषुमयिधेहिरुचारुचं ॥ अग्निर्येनविराजतिसूर्योयेनविरजति ॥ विराज्येनविराजतितेनास्मान्ब्रह्मणस्पतेविराजसमिधंकुरु ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP