संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
प्रयोग:

अथ अर्कविवाह - प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ रविशन्योर्वारेहस्तर्क्षेवान्यत्रशुभदिनेवापुष्पफ़लयुतमर्कं गत्वाअर्ककन्यादातारमाचार्यंवृत्वारक्तगंधादिभूषितोदेशकालौस्मृत्वा मम तृतीयमानुषीविवाहजन्यदोषपरिहारार्थंतृतीयमर्कविवाहंकरिष्ये ॥ आचा र्यंवृत्वानांदीश्राद्धांतंकुर्यात् ॥ दाता मधुपर्कयज्ञोपवीतवस्त्रगंधमाल्यादिभि र्वरंपूजयेत् ॥ अर्कस्यपुरत:स्थित्वा ॥ त्रिलोकवासिनसप्ताश्व छाययासहितोरवे ॥ तृतीयोद्वाहजंदोषं निवारयसुखंकुरु ॥ इतिप्रार्थ्य छायायुतंरवि मर्केध्यात्वाब्लिंगैरभिषिच्य वस्त्रादिभिराकृष्णेनेतिमंत्रेण संपूज्य श्वेतवस्तेणसूत्रेणचावेष्ट्य गुडौदनंनिवेद्य तांबूलंदद्यात् ॥ ममप्रीतिकरायेयंमयास्पृष्टा पुरातनी ॥ अर्कजाब्रह्मणासृष्टाद्यास्मान्संप्रतिरक्षत् ॥ इत्यर्कंप्रदक्षिणीकृत्य ॥ नमस्तेमंगलेदेवि नम: सवितुरात्मजे ॥ त्राहिमांकृपयादेविपत्नीत्वंमइहगता ॥ अर्कत्वंब्रह्मणासृष्ट:सर्वप्राणिहितायच ॥ वृक्षाणामधिभूतस्त्वंदेवानांप्रीतिवर्धन ॥ तृतीयोद्वाहजंपापं मृत्युंचाशुविनाशय ॥ इतिच प्रदक्षिणीकुर्यात् अंत: पटधारणादिकन्यादानपर्यंतंविधिंकृत्वा कन्यादाता आदित्यस्य प्रपौत्रींसवितु:पौत्रीमर्कस्यपुत्रीं काश्यपगोत्रामर्ककन्याममुकगोत्रायवराय तुभ्यंसंप्रददे ॥ अर्ककन्यामिमांविप्र यथाशक्तिविभूषिताम् ॥ गोत्रायशर्मणे तुभ्यं दत्तांविप्रसमाश्रय ॥ दक्षिणांदत्वागायत्र्यावेष्टितसूत्रेण ॥ बृहत्सामक्षत्रभृद्वृद्धवृष्णियत्रिष्टुभौज:शुभितमुग्रवीरम् ॥ इंद्रस्तोमेनपंचदशेनमध्यमिदंवातेनसगरेणरक्ष ॥ इतिमंत्रेणअर्कवरयो:कंकणंबदूध्वार्कस्यचतुर्दिक्षुकुंभेषु विष्णुंनाममंत्रेण षोडशोपचारै: संपूज्य अर्कस्योत्तरेर्कपत्न्यान्वारब्धोवर: अस्या:सम्यक्भार्यात्वसिद्धर्थंपाणिग्रहहोमंकरिष्ये ॥ आघारदेवतेआज्ये नेत्यंते बृहस्पतिं अग्निं अग्निंवायुंसूर्यंप्रजापतिंचाज्याद्रव्येण शेषेणस्विष्टकृतं ॥ आघारांतंकृत्वा संगोभिरित्यस्यांगिरसोबृहस्परिस्त्रिष्टुप् ॥ आज्यहोमे विनियोग: ॥ ॐ संगोभिरांगिरसोनक्शःअमाणोभगइवेदर्यमणंनिनाय ॥ जने मित्नोनदंपती अनक्तिबृहस्पतेवाजयाशूम्रिवाहौस्वाहा ॥ बृहस्पतयइदंनमम ॥ स्वस्मैत्वेतिवामदेवोग्निस्त्रिष्टुप् ॥ यस्मैत्वाकाम कामायवय़ंसम्राड्यजामहे ॥ तम स्मभ्यंकामंदत्वाथेदंत्वंघृतंपिबस्वाहा ॥ अग्नयइदं० ॥ ततोव्यस्तसमस्तव्याहृतिभिर्हुत्वाहोमशेषंसमाप्य ॥ मयाकृतमिदंकर्मस्थावरेषुजरायुणा ॥ अर्कापत्या निनोदेहितत्सर्वंक्षंतुमर्हसि ॥ इतिप्रार्थ्यशांतिसूक्तपाठांते गोयुग्ममाचार्यायदत्वास्वधृतवस्त्राणिगुरवेदत्वान्यानि धारयेत् ॥ दशत्रयोवा विप्राभोज्या: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP