संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
विषयानुक्रमणिका

षोडशसंस्कारः - विषयानुक्रमणिका

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


१ - संस्कारक्रम:
२ - संस्कार - फ़लानि
३ - संस्कार - परिभाषा
४ - पत्नी - उपवेशलक्षणम्
५ - गणपतिपूजनम्
६ - पुण्याहवाचन - कारिका
७ - पुण्याहवाचनम्
८ - मातृकापूजनम्
९ - नांदीश्राद्धम्
१० - कर्मांगदेवता:
११ - मंडपदेवताप्रतिष्ठा ( उपनयन - विवाहांगं )
१२ - कर्मविशेषे - अग्निनामानि
१३ - कुंडमंडपवेदी - लक्षणम्
औपासन - कुंडलक्षणं
वैश्वदेव - कुंडलक्षणं
मंडप - लक्षणं
ग्रहवेदीलक्षणं
स्थंडिलम्
१४ - यज्ञपात्राकृतय: तत्परिमाणंच
१५ - कुंडसंस्कार:
१६ - स्थालीपाकतंत्रम्
स्थंडिललेपनोल्लेखनं - प्यारा
अग्निप्रतिष्ठापनं - प्यारा
अन्वाधान - समिधाहुति:-
परिसमूहन - परिस्तरणादि:-
पात्रसादनं  प्यारा
प्रोक्षणीपूरण  प्यारा
प्रणीतानयनं  प्यारा
चरुश्रवणम् -
आज्यसंस्कार:-
बर्हिरास्तरणादि:- स्रुकस्रुवसंमार्जनं - प्यारा
अग्न्यर्चनम् - प्यारा
इधमाधानम्; आधारहोम:-
आज्यभागहोम:- प्यारा
अवदानधर्म:-
स्विष्टकृतहोम: इध्मरज्जुप्रक्षेप:-
प्रायश्चित्ताहुतय:-
अवभृथस्नानं -
उपस्थानं, भस्मधारणम् - "
१७ - ग्रहयज्ञावश्यकता
ग्रहाणांमूर्तय: वा प्रतिमा:-
ग्रहस्थापनदिशा:-
ग्रहणां वर्णा:-
नवग्रहप्रीत्यर्थनैवेद्य:-
१८ - ग्रहयज्ञ संकल्प:
१९ - आचार्यवरणम्
२० - पंचगव्यविधि:
२१ - भूमिप्रोक्षणम्
२२ - अग्न्युत्तारणम्
२३ - प्राणप्रतिष्ठा
२४ - ग्रहस्थापनम् - अधिदेवता, प्रत्यधि - देवता, गणपत्यादि - इंद्रादि - देवतास्थापनं - नवग्रहादिहोम:-
२५ - बलिदानम्
२६ - पूर्णाहूति:
२७ - अभिषेक:
२८ - श्रेय:संपादनम्
२९ - नवग्रहदानानि
३० - विनायकशांतिविचार:
३१ - विनायकशांति:
३२ - गर्भाधानसंस्कारनिर्णय:
प्रथमरजोदर्शनविधि:-
सर्वऋतुसाधारणनियमा:-
गर्भाधानहोम - अकरणे - प्रायश्चितं ऋतुकाल:
३३ - गर्भाधानमुहूर्त - निर्णय:
३४ - विच्छिन्नस्य गृह्याग्ने:पुन:संधानम्
३५ - दुष्टरजोदर्शने भुवनेश्वरीशांति:
३६ - गर्भाधानसंस्कार:
३७ - संततिजनकविधानं
सर्वौषधियुक्त घृतानें पुत्रेष्टि: करण्याचा विधि
वीर्यवर्धक व गर्भधारकविधि
वीर्यवर्धक व गर्भधारक नस्य
३८ - गर्भरक्षण - प्रयोगा:
३९ - गर्भपात - लक्षणानि
४० - वंध्यत्व - निवारणम्
४१ - अनपत्यत्व - निवारणम्
मृतपुत्रत्व - निवारणम्
४२ - वंध्याया: पुत्रवतीकरणम्
४३ - पुंसवन - अनवलोभन - सीमंतोन्नयन - संस्काराणां निर्णय:
४४ - पुंसवन - संस्कार:
४५ - अनवलोभन संस्कार:
४६ - सीमतोन्नयन - संस्कार:
४७ - गर्भिणीधर्मा:
४८ - गर्भिणीपतिधर्मा:
४९ - सुखप्रसवोपाया:
५० - जातकर्मसंस्कार निर्णय:
५१ - जननशांति - विचार:
५२ - कन्यासंस्कार - विचार:
५३ - जातकर्मसंस्कार:
५४ - षष्ठीदेवी - पूजा
५५ - नामकरण - संस्कारनिर्णय:
५६ - नामकरण - संस्कार:
५७ - दोलारोहणम्
५८ - दुग्धपानविधि:
५९ - कर्णवेधसंस्कार:
६० - जलपूजाविचार:
६१ - बालकस्य दृष्टिदोषादौ रक्षाविधि:
बालकरोदनपरिहारार्थयंत्रं
६२ - सूर्यवलोकननिष्कणनिर्णय:
६३ - सूर्यावलोकन निष्कमणसंस्कारौ निष्कमणसंस्कार:
६४ - कटिसूत्रधारणं भूम्युपवेशनं
६५ - अन्नप्राशनसंस्कार - निर्णय:
६६ - अन्नप्राशनसंस्कार:
उपजीविका परीक्षा -
६७ - प्रथम केशकर्तन ( जावळ ) निर्णय:
६८ - वर्धापन ( वाढदिवस ) निर्णय:
६९ - वर्धापन - संस्कार:
७० - पुंसवनादि - नवसंस्कारलोप -
निमित्तक - प्रायश्चित्तहोम :
७१ - गर्भाधानदि - प्राशनांत नव - संस्काराणां सहतंत्र - प्रयोग:
७२ - अक्षरारंभ - निर्णय:
७३ - अक्षरारंभ - संस्कार:
७४ - रजोदोषविचार:
७५ - श्रीपूजनादि - शांति:
७६ - श्रीसूक्तम्
७७ - चूडा ( शिखा ) संस्कार विचार:
७८ - चौलसंस्कार - निर्णय:
७९ - चौलसंस्कार - प्रयोग:
८० - उपनयनसंस्कारविचार:
उपनयनसंस्कारलोपे प्रायश्चित्तम्
८१ - उपनयनसंस्कार - निर्णय:
उपनयनकाल:
उपनयनाधिकारी
उपनयने बृहस्पतिबलं
उपनयने वेदिविचार:
यमल ( आवळेजावळे ) विचार:
स्त्रिय: उपनयनम्
अनवश्यक रूढी
८२ - उपनयन पूर्वांगकृत्यम्
तैलहरिद्राधिष्ठात्रीपूजनं -
८३ - उपनयनसंस्कार प्रयोग:
आचार्येण बटोर्मुखनिरीक्षणं
यज्ञोपवीतधारणम्
प्रधानहोम:
सूर्यावेक्षणादिक्रिया:
ब्रह्मचारिण: आग्निकार्यंम्
सावित्र्युपदेश:
ब्रह्मचर्य - व्रतोपदेश:
८४ - अनुप्रवचनीय - होम:
८५ - मेधाजनन ( पळसोला ) प्रयोग:
८६ - मंडपदेवतोत्थापनम्
सूत्रोक्तविचार.
ज्योति:शास्त्रदृया विचार:
८७ - उपनयन - मंगलाष्टकम्
८८ - येयज्ञेन - सूक्तम् बृहस्पते - सूक्तम्
८९ - व्रतचतुष्टयसंस्कार निर्णय:
९० - सांग - वेदाध्ययन - प्रकार:
९१ - ब्रह्मचारिप्रतलोप प्रायश्चितं
महानाम्न्यादिव्रतलोपप्रायश्चित्तं
९२ - समावर्तन ( सोडमुंज ) निर्णय:
९३ - समावर्तसंस्कार - प्रयोग:
९४ - विवाहसंस्कार - निर्णय:
विवाहोद्देश:
विवाहभेदा:
विवाहफ़लानि
वधूलक्षणानि
वरलक्षणानि
ज्योति:शास्त्रोक्तविचार:
सूत्रोक्त - वधूलक्षण - परीक्षा
विरोद्ध - संबंध:
विवाह - वयोमर्यादा
भिन्नशाखीय - विवाह:
विवाहमुहूर्त - विचार:
गुर्वर्कबलं
कन्यादानाधिकारी
ज्येष्ठविचार:
प्रतिकूल - विचार:
कन्याविक्रय - दोष:
कन्यादान - प्रशंसा
सगोत्रादिविवाहे प्रायश्चितं
विवाहमध्ये स्त्रियासहभोजनम्
कन्यागृहे भोजननिषेध:
विवाहे जननाशौच - विचार:
९५ - विवाहे मंडपवेदीनिर्णय:
९६ - वाग्दान ( वाङ्निश्चय ) प्रयोग:    
९७ - सीमांत - पूजनम्
९८ - विवाहपूर्वकृत्यम् - मंडपप्रतिष्ठादि
तैलहरिद्रारोपणम्
९९ - वरस्य वधूगृहगमनं
१०० - मधुपर्क:
१०१ - गौरीहर - पूजा
१०२ - वधूवरयो: परस्परनिरीक्षणं
१०३ - कन्यादानप्रयोग:
नियमबंध:
१०४ - अक्षतारोपणम्
मंगलसूत्रबंधनम्
१०५ - विवाहहोमप्रयोग:
पाणिग्रहणम्
लाजाहोम: परिणयनं अश्मरोहणं
सप्तपदी
अभिषेक: ध्रुवारुंधतीदर्शनम्
१०६ - गृहप्रवेशनीयहोम:
१०७ - ऐरिणीदानम् चतुर्थदिनकृत्यं
१०८ - वधूसहगृहप्रवेश: लक्ष्मीपूजनं
१०९ - देवकोत्थापनं मंडपोद्वासनं
११० - सत्येनोत्तभितेति विवाहसूक्तं
१११ - विवाह - मंगलाष्टकम्
११२ - ऋक्चवेत्यादि अक्षतारोपणमंत्रा:
११३ - परित्वेत्यादि सूत्रवेष्टनमंत्रा:
११४ - आयुष्यं ० भूषणधारणमंत्रा:
११५ - अविधवेत्यादि आशीर्वचनमंत्रा:
११६ - औपासनहोम निर्णय:
गृह्याग्रिसेवनं ( अवश्यकत्वं )
हवनद्रव्याणि
होमे अग्निस्वरूपं
गृह्याग्नि - मुहुर्त:
समस्यहोम:
दर्शपौर्णमासस्थालीपाक:
आयतन - संस्कार:
नष्टाग्ने: पुन:संधानं
होमकाल:
आसनाचश्यकता
११७ - सायमौपासनहोमप्रयोग:
११८ - प्रातरौपासनहोमे विशेष:
११९ - अग्नि - समारोपविधि:
१२० - अग्ने:प्रत्यरोहणम् ( अग्नि सिद्ध करणे )
१२१ - नववधू गृहप्रवेशनिर्णय:
१२२ - द्विरागमनं ( दुसरेवेळीं गृहप्रवेश )
१२३ - कन्या - वैधव्ययोगपरि हारोपाय.
१२४ - कन्यावैधव्ययोगपरिहारविधानं
१२५ - मृतभार्यात्वदोष - परिहारोपाय:
१२६ - द्वितीयतृतीयविवाह - निर्णय.
१२७ - अर्कविवाहप्रयोग:
१२८ - दत्तकग्रहणविचार:
१२९ - दत्त - पुत्रविधानम्
१३० - कन्यानामेवोत्पत्तौ पुत्रकामेष्टि:
१३१ - नारायणबलि नागबलि मुहूर्त:
१३२ - वीरभोजन - विधि:
१३३ - नारायणबलि - प्रयोग:
१३४ - नागबलि - प्रयोग:
१३५ - सर्वप्रायश्चित - प्रयोग:
संस्कारप्रयोगांतर्गत याज्ञिकसाहित्य
विवाहांतील लौकिकविधि
वधूवरशुभेच्छामंत्रा:
सर्वसाधारण आशीर्वादमंत्रा:

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP