संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ मधुपर्क:

अथ मधुपर्क:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ पाद्यार्थमर्घ्यार्थंमंत्रवत्त्रिराअचमनीयार्थंशुद्धाष्टाचमनीयार्थंच जलपात्रचतुष्टयंमधुपर्कंकांस्यपात्रगं पंचविंशतिदर्भैरवागग्रं वामावर्तेनकृतंविष्टरंच संपाद्य कर्ता आचम्य प्राणानायम्य देशकालौ स्मृत्वा कन्यार्थिने गृहागतायास्मैस्नातकायवराय कन्यादानांगभूतंमधुपर्कं करिष्ये ॥ प्रागुक्त लक्षणंदर्भमयंकूर्चं विष्टरोविष्टरोविष्टर इतिविष्टरंवरहस्तेदद्यात् ॥ वरस्तु ॥ अहं वर्ष्मेत्यस्यवामदेवोविष्टरोनुष्टुप् ॥ विष्टरोपवेशनेविनियोग: ॥ ॐ अहंवर्ष्मसजातानांविद्युतामिवसूर्य: ॥ इदंतमधितिष्ठामियोमाकश्चाभिदासति ॥१॥ इत्युदगग्रेविष्टरउपविशेत् ॥ विष्टरंमंत्रेणपदूभ्यामाक्रम्यवासीत् ततोर्चकेन पाद्यंपाद्यंपाद्यमितित्रिर्निवेदितं पाद्यं वरो गृह्णीयात् ॥ ततोर्चकस्तेनोदकेनपत्नीप्रक्षिप्तेनवरस्यदक्षिणसव्यपादौप्रक्षालयेत् ॥ तत्रमंत्रा: - अस्मिन् राष्ट्रे श्रियमावेशयाम्यतो देवी: प्रतिपश्याम्याप: दक्षिणं पादमवनेनिजेsस्मिन् राष्ट्र इंद्रियं दधामि ॥ सव्यपादमवनेनिजेsस्मिन्राष्ट्र इंद्रियं वर्धयामि ॥ पूर्वमन्यमपरमन्यं पादाववनेनिजे ॥ देवा राष्ट्रस्य गुप्त्या अभवस्यावरुध्यै ॥ आप:पादावनेजनीर्द्विषंतं निर्दहंतु मे ॥२॥ ततो वरो लौकिलोदकेनाचम्य अर्ध्यमर्ध्यमर्ध्यामितिपूर्ववत्त्रिर्निवेदितंगंधमाल्य फ़लयुतमर्घ्यमंजलिनाप्रतिगृह्य आचमनीयमाचमनीयमाचमनीयमितित्रि र्निवेदितंपात्रंप्रतिगृह्यभूमौनिधाय तस्यैकदेशंगृहीत्वा ॥ ॐ अमृतोपस्तरण मसि इति पीत्वा लौकिकोदकेनाचम्य ॥ आनीयमानंमधुपर्कंवर: ॥ ॐ मित्रस्यत्वाचक्षुषाप्रतीक्षे ॥३॥ इत्यवेक्ष्य दात्रामधुपर्कोमघुपर्कोमधुपर्क इतित्रिर्निवेदितंमधुपर्कं ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांप्रतिगृह्णामि ॥४॥ इत्यंजलिनाप्रतिगृह्यांजलिस्थमेव ॥ मधुवाता इतितिसृणांराहूगणोगोतमोविश्वेदेवागायत्नी ॥ मधुपर्कावेक्षणेविनियोग: ॐ मधुवाताऋतायतेमधुक्षरंइसिंधव: ॥ माध्वीर्न:संत्वोषधी: ॥ मधुनक्त मुतोषसीमधुत्पार्थिवंरज: ॥ मधुद्यौरस्तुन:पिता ॥ मधुमान्नोवनस्पतिर्मधुमॉंअस्तुसूर्य: ॥ माध्वीर्गावोभवंतुन: ॥५॥ इत्यवेक्ष्यतत्पात्नं सव्यहस्ते गृहीत्वांगुष्ठोपकनिष्ठिकाभ्यांमधुपर्कं त्रि:प्रदक्षिणमालोड्यांगुलि*गतंमधु पर्कलेपं ॥ ॐ वसवस्त्वागायत्रेणछंदसाभक्षयंतु ॥६॥ इतिपुरस्तान्नि मृजेत् ॥ ॐ रुद्रास्त्वात्रैष्टुभेनछंदसाभक्षयंतु ॥७॥ इतिदक्षिणता: ॥ ॐ आदित्यास्त्वाजागतेनछंदसाभक्षयंतु ॥८॥ इतिपश्चात् ॥ ॐ विश्वेत्वादेवा आदित्यास्त्वाजागतेनछंदसाभक्षयंतु ॥९॥ इत्युत्तरेनिमृज्य ॥ भूतेभ्यस्त्वाभूतेभ्यस्त्वा भूतेभ्यस्त्वा ॥१०॥ इतिमध्यात्किंचिदूकिंचित्गृहीत्वा त्रिरूर्ध्वांक्षिप्त्वा मधुपर्कपात्रंभूमौनिधायमधुपर्कैकदेशंगृहीत्वा ॥ इय्न वुराजोदोहोसि ॥११॥ इतिप्राश्य लौकिकोदकेनाचम्य पुनर्गृहीत्वा ॥ ॐ विराजोदोहमशीया ॥१२॥ इतिप्राश्य पूर्ववदाच्यम्यपुनर्गृहीत्वा ॥ ॐ  मयिदोह:पद्यायैविराज:  ॥१३॥ इतिप्राश्य पूर्ववदाचम्य ॥ मधुपर्कशेषमुदगुपविष्टायब्राह्मणायदद्याल्लोक विद्विष्टत्वादप्सुवाक्षिपेत् ॥ तत:पूर्वनिवेदिताचमनीयैकदेशं ॐ अमृतापिधानमासि ॥१४॥ इतिपीत्वालौकिकोदकेनाचम्य आचमनीयजलशेषंसर्वं गृहीत्वा ॐ सत्यंयश:श्रीर्मयिश्री:श्रयताम् ॥१५॥ इतिप्राश्यलौकिकोदकेनद्विराचामेत् ॥ ततोदात्रागौर्गौर्गौरितित्रिर्निवेदितांगांनिष्क्रयंवा ॥ माता रुद्राणामित्यस्यभार्गवोजग्निर्गौस्त्रिष्टुप् ॥ गोरुत्सर्जनविनियोग: ॥ प्रनुवोचंचिकेतुषेजनायमागामनागामदितिंवधिष्ट ॥ ॐ उत्सृजतइतिविसृजेत् ॥ ततोदातागंधमाल्यवस्त्रयुगोपवीतयुगाभरणादिभिर्यथाविभवंवरंपूजयेत् ॥ ततोवरेणसहागतांस्तद्बंधूनपिपूजयेत् ॥ इतिमधुपर्क: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP