संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ वाग्दान ( वाङनिश्चय ) प्रयोग:

अथ वाग्दान ( वाङनिश्चय ) प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ अथ मुख्यब्राह्मविवाहांगभूतवाग्दानविधिर्गृह्यपरिशिष्टाचारसंमत्योच्यते ॥ ज्योतिर्विदादिष्टेविवाहनक्षत्रादियुते शुभकाले वरेण तत्पित्रादिना वा प्रहिताश्चत्वारोsष्टौ वा प्रंशस्तवेषा: पुरंध्रीभिर्मंगलगीततूर्येश्च सह शकुनदर्शनपूर्वं कन्यागृहमेत्य शुभेसवस्त्रपीठासने प्राङमुखीं सालंकारां सुवेषा कन्यामुपवेश्य तद्धस्ते फ़लतांबूलादिदत्वा तत्पित्रादिपुरत: श्रीगणपत्यादिस्मरणपूर्वकं प्राङमुखा: प्रत्यङमुखा वा अमुकप्रवरान्वितायामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्नायामुकपुत्रायामुकनाम्ने वराय अमुकप्रवरोपेताममुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपुत्रीममुकनाम्नीं कन्यां भार्यात्वाय वृणीमहे इति ब्रूयु: ॥
अथ  दाता भार्याज्ञातिबंध्वनुमतिं कृत्वा वृणीध्वमिति वदेत् ॥ एवंपुन र्द्वि: प्रयुज्य प्रदास्यामि इतिचोचैस्त्रिर्वदेत् ॥ तति वरपित्रादिर्गंधाक्षतशुभवस्त्रयुग्मभूषणतांबूलपुष्पादिभि: कन्यां पूजयेत्संप्रदायागतमंत्रै: ॥
तत: कन्यादाता प्राङमुख: कन्यावामत उपविश्य आचम्य देशकालौ स्मृत्वा करिष्यमाणविवाहांगभूतं वाग्दानमहं करिष्ये ॥ तदं गं गणपतिपूजनं वरुणपूजनंच करिष्ये इतिसंकल्प्य गणानांत्वेति गणपतिं पूजयित्वा महीद्यौरित्यादिमंत्रै: यथाचारकलशपूजनादि च कृत्वा स्वस्थाने कन्यापूजयितारमुपवेश्य स्वयंतत्प्राच्यां प्रत्यङमुख उपविश्य तं गंधतांबूलदानादिना पूजयेत्स च दातारं ॥ ततोदाता आचारतोहरिद्राखंडंपंचदृढपूगफ़लानिच गंधाक्षतालंकृतानिगृहेत्वा अमुकप्रवरान्वितायामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकनाम्ने वराय अमुकप्रवरान्विताममुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकस्यममपुत्रीममुकनाम्नीमिमां मन्यां ज्योतिर्विदादिष्टे सुमुहूर्ते दास्ये इतिवाचा संप्रददे इतिचोक्त्वा ॥ अव्यंगेsपतिते sक्लीबेदशदोषविवर्जिते ॥ इमांकन्यांप्रदास्यामिदेवाग्निद्विजसन्निधौ ॥ इति वरपित्रादिवस्त्रप्रांते तानि पूगफ़लानि प्रक्षिप्य प्रतिष्टामंत्रेण तदस्त्वित्यादिना वस्त्रे वद्ध्वा ग्रंथिं चंदनेन चर्चयेदित्याचारप्राप्तं ॥
ततोहरिद्राखंडपंचपूगफ़लानितथैववरपित्रादिर्गृहीत्वा अमुकगोत्रामुकवरविषयेभवंतोनिश्चिताभवंतु इति दातृवस्त्रप्रांते प्रक्षेपादि कुर्यात् ॥
ततोदाता ॥ वाचादत्तामयाकन्यापुत्रार्थंस्वीकृतात्वया ॥ कन्यावलोकनविधौनिश्चितस्त्वंसुखीभव इति वरपितरंप्रति पठेत् ॥ सच ॥ वाचादत्ता त्वयाकन्यापुत्रार्थंस्वीकृतामया ॥ वरावलोकनविधौनिश्चितस्त्वंसुखीभव इतिदातारंप्रति पठेत् ॥ भ्रात्रादौस्वीकर्तरिभ्रात्रर्थंमित्रार्थमित्याद्यूह:कार्य:
ततोब्राह्मणा: ॥ शिवाआप:संतु ॥ सौमनस्यमस्तु ॥ अक्षतंचारिष्टंचास्तु ॥ दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्तु ॥ एतद्व:सत्यमस्तु इत्युक्त्वा ॥ ॐ समानीवआकूति:समानाहृदयानिव: ॥ समानमस्तुवो मनोयथाव:सुसहासति ॥ ॐ प्रसुग्मंताधियसानस्यसक्षणिर्वरेभिर्वरॉंअभिषुप्रसीदत: ॥ अस्माकमिंद्रउभयंजुजोषतियस्तोम्यस्यांधसोबुबोधति ॥ इति मंत्रौपठेयु: ॥
ततोदाता पात्रस्थसिततंदुलपुंजे शचीमावाह्य षोडशोपचारै:पूजयेत्तां च कन्यवं प्रार्थयेत् ॥ देवेंद्राणिनमस्तुभ्यंदेवेंद्रप्रियभामिनि ॥ विवाहंभाग्यमारोग्यंपुत्रलाभंचदेहिमे इति ॥
तत:पुरंध्रीभिर्नीराजनादिमांगलिकंकार्यं ॥ विप्राश्चगंधतांबूलादिना पूजिता आशीर्मंत्रान्पठेयु: ॥ तेच ॥ ॐ हिंकृण्वतीवसुपत्नीवसूनांवत्स मिच्छंतीमनसाभ्यागात् ॥ दुहामश्चिभ्यांपयोअघ्न्येयंसावर्धतांमहतेसौभगाय ॥ ॐ समिद्धस्यश्रयमाण:पुरस्तादूब्रह्मवन्वानोअजरंसुवीरं ॥ आरे अस्मदमतिंबाधमानउच्छ्रयस्वमहतेसौभगाय ॥ ॐ वनस्पातेशतवल्शोविरोहसहस्रवल्शाविवयंरुहेम ॥ यंत्वामयंस्वधितिस्तेजमान:प्रणिनायमहते सौभगाय ॥ ॐ इदुर्द्र्वानामुपसख्यमायन्त्सहस्रधार:पवतेमदाय ॥ नृभि स्तवानोअनुधामपूर्वमगन्निंद्रंमहतेसौभगाय ॥ ॐ अस्यपिबक्षुमत:प्रस्थित स्येंद्रसोमस्यवरमासुतस्य ॥ स्वस्तिदामनसामादयस्वार्वाचीनोरेवतेसौभगाय ॥ ॐ घृतादुर्लुप्तंमधुमत्सुवर्णंधनंजयंधरुणंधारयिष्णु ॥ ऋणक्सपत्ना दधरांश्चकृण्वदारोहमांमहतेसौभगाय ॥ इतिसौभगायपदान्ता:षट् ॥ ॐ तदस्तुमित्रा० ॥ इतिमंत्रै:कन्याशिरस्याक्षतप्रक्षेपेणाशीर्दानंकुर्यु:आचारादुभौसंमील्यगृहान्गच्छेयु: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP