संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ उपनयन पूर्वाङ्गकृत्यम्

अथ उपनयन पूर्वाङ्गकृत्यम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ उपनयनकर्तासपत्नीक: कृतनित्यक्रिय: कृतमांगलिकस्नान: स्वलंकृतो बद्धशिख: द्विरचम्यप्राणानायम्येष्टदेवतांगुर्वादींश्च नमस्कृत्य देशकालौ संकीर्त्य ॥ ममोपनेतृत्वाधिकारसिद्धये कृच्छ्रत्रयप्रायश्चित्तं द्वादशसहस्रगायत्रीजपंचकरिष्ये ॥ कुमार:ममकामचारकामवादकामभक्षणादिदोषापनोदार्थं कृच्छ्रत्रयप्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नायगोनिष्क यीभूत निष्कपादार्धपरिमितरजतद्रव्यदानेन - अथवा प्रतिकृच्छ्रंतत्प्रत्याम्नायगोनिष्क्रयीभूतकार्षापणपरिमितताम्रमूल्यव्यावहारिकद्रव्यदानेन अह माचरिष्ये ॥ पूर्वतनसंस्कारलोपेस्यकुमारस्यगर्भाधानपुंसवनसमिंतविष्णु बलिजातकर्म नामकरण निष्क्रमणान्नप्राशनचौलांतानांनवसंस्काराणांका लातिपत्तिप्रत्यवायपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंप्रतिसंस्कारं ॐ भूर्भुव: स्व:स्वाहेत्येकैकामाज्याहुतिं - तथाउक्तसंस्काराणांलोपजनितप्रत्यवायपरिहारद्वाराश्रीपरमेशवरप्रीत्यर्थं प्रतिसंस्कारंपादकृच्छ्रंचौलस्यार्धकृच्छ्रंप्रति पादकृच्छ्रमर्धकृच्छ्रंचतत्प्रत्याम्नाय द्रव्यदानेन अहमाचरिष्ये ॥ तानिकृत्वा ॥
अस्यकुमारस्यद्विजत्वसिद्धयावेदाध्ययनाधिकारसिद्धयर्थंश्व:स द्योवाउपनयनंकरिष्ये ॥ तदंगभूतंगणपतिपूजनपूर्वकंस्वस्तिवाचनंमातृका पूजनंनांदीश्राद्धंमंडपप्रतिष्ठां ( कुलदेवतास्थापनं ) पूजनंचकरिष्ये ॥ उपनयनेसहचौलकरणपक्षेतदपिसंकल्पे कीर्तयेत् ॥ अत्राचारात्तैलहरिद्राधिष्ठात्रींमहालक्ष्मींसक्तुमिवेतिसंपूज्य तंत्रेणचगणपतिपूजनस्वस्तिवाचनमातृकापूजननांदीश्राद्धग्रहयज्ञादीनिकृत्वामंडपदेवताप्रतिष्ठाकार्या ॥ अनंतरंवा ग्रहयज्ञ:कार्य: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP