संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ जातकर्म संस्कार:

अथ जातकर्म संस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ जातमात्रेपुत्रेपितातस्यमुखंनिरीक्ष्यनद्यादावुदङमुख:स्नात्वाचम्यसितचंदनमाल्यादिभिरलंकृतोनालच्छेदनात्पूर्वं सूतिकादिव्यतिरिक्तैरस्पृष्टमकृतस्ननपानंप्रक्षालितमलं कुमारंमातुरुत्संगेप्राङमुखमवस्थाप्य देशकालौस्मृत्वा ममास्यकुमारस्य गर्भांबुपानजनितसकलदोषनिबर्हणायुर्मेधाभिवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थं जातकर्मसंस्कारंकरिष्ये ॥ तदंगंगणपतिपूजनपूर्वकंस्वस्तिपुण्याहवाचनंमातृकापूजनंनांदीश्राद्धंचकरिष्ये इतिसंकल्प्य तानिकृत्वा ॥
ततोविषममानेनमधुसर्पिषीमिश्रीकृत्यशिलातलेनिक्षिप्य तत्रसुवर्णंरजोविमोकंयावदवघृष्यरजतकांस्यादिभाजनेनिधाय ॥ प्रतेददामीतिहिरण्यगर्भ:सवितात्रिष्टुप् ॥ कुमारेण मधुसर्पि:प्राशनेवि० ॥ ॐप्रतेददामिमधुनोघृतस्यवेदंसवित्राप्रसूतंमघोनां ॥ आयुष्मान्गुप्तोदेवताभि:शतंजीवशरढोकेअस्मिन् ॥ इतिमंत्रेणतेनैव हिरण्येनकुमारंपाययित्वा तद्धिरण्यंप्रक्षाल्य कुमारस्य दक्षिणकर्णेनिधायतन्मुखसमीपे स्वमुखमानीय ॥ मेधांतइतिमंत्रस्यहिरण्यगर्भ:सवितासरस्वत्यश्विनावनुष्टुप् ॥ कुमारदक्षिणकर्णेजपेविनियोग: ॥ ॐ मेधांतेदेव: सवितामेधांदेवीसरस्वती ॥ मेधांतेअश्विनौदेवावाधत्तांपुष्करस्रजौ ॥ इत्यृचंजपित्वा ॥ पुनस्तद्धिरण्यंसव्येकर्णेनिधायैतामेवऋचंजपेत् ॥
तत: ॥ ॐ अश्माभवपरशुर्भवहिरण्य़मस्तृतंभव ॥ वेदोवैपुत्ननामासिसजीवशरद:शतं ॥ इतिमंत्रेणशिशोरंसौयुगपदभिमृशेत् ॥ इंद्रश्रेष्ठानिगृत्समदइंद्रस्त्रिष्टुप् ॥ शिशोरंसाभिमर्शनेविनियोग: ॥ ॐ इंद्रश्रेष्ठानि० ॥ अस्मेप्रयंधिविश्वामित्रइंद्रस्त्रिष्टुप् ॥ विनियोग:प्राग्वत् ॥ ॐ अस्मेप्रयंधिमघवन्नृजीषिन्निंद्ररायोविश्ववारस्यभूरे: ॥ अस्मेशतंशरदोजीवसेधाअस्मे वीराञ्छश्वतइंद्रशिप्रिन् ॥ इतिमंत्रत्रयांतेअभिमर्श: ॥
ततोरक्षायुषोरभिवृद्ध्यर्थं ॥ ॐ अगादंगात्संभवसिहृदयादधिजायसे ॥ आत्मावैपुत्रनामासिसजीवशरद:शतं ॥ इति मंत्रमुच्चार्यमूर्धानंत्रिराजिघ्रेत् ॥ तत:शिशो:करिष्यमाणंनामतदैवस्मरेत् ॥ मातुर्दक्षिणस्तनप्रक्षाल्य ॥ ॐ इमांकुमारोजरांधयतुदीर्घमायु: प्रजीवसे ॥ अस्यैस्तनौप्रयुंजानाआयुर्वर्चोयशोबलं ॥ इतिमंत्रेणमात्राकुमारंपाययित्वा ब्राह्मणेभ्योदक्षिणांदत्वाआशिषोगृह्णीयात् ॥
होमकरणपक्षेप्रबलनामानमग्निंप्रतिष्ठाप्य जातकर्महोमेदेवतापरिग्रहार्थ इत्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अग्निमिंद्रंप्रजापतिंविश्वान्देवान्ब्राह्माणमाज्येन शेषेणस्विष्टकृतमित्यादिसद्योयक्ष्यइत्यंतमुक्त्वाज्यंहुत्वा मधुसर्पि: पायनादिशिशुनामस्मरणांतंकृत्वा होमशेषंसमाप्यस्तन्यंदद्यात् ॥
तमर्वंतमितिपंचभिराशीर्वाद: ॥ तमर्वंतमितिपंचानां वामदेवोग्निर्गायत्री ॥ ॐ ॥ तमर्वंतंनसानसि मरुषंनदिव:शिशुं ॥ मर्मृज्यंतेदिवेदिवे ॥ बोधद्यन्माहरिभ्यां कुमार: साहदेव्य: ॥ अच्छानहूतउदरे ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ पयतासद्याअददे ॥ एतवांदेवावश्विनाकुमार: साहदेव्य: ॥ दीर्घायुरस्तुसोमक: ॥ तंयुवंदेवावश्विनाकुमारंसाहदेव्यं ॥ दीर्घायुषं कृणोतन ॥ इति जातकर्मसंस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP