संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
सूर्यावलोकननिष्क्रमणसंस्कारौ

सूर्यावलोकननिष्क्रमणसंस्कारौ

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ जननात्तृतीयेमासिजन्मदिनेजन्मनक्षत्रेवाइष्टदेवतापूजनपूर्वकमलंकृतेनशिशुनासोत्सवंसूर्यदर्शनं कारयित्वा चतुर्थमासे शुभकालेsग्निंचंद्रंघेनुंचदर्शयेत् ॥
स्वस्तिनआत्रेयोविश्वेदेवास्त्रिष्टुप् ॥ शिशोरंकारोपणे विनियोग: ॥ ॐ स्वस्तिनोमिमीतामश्विनाभग: स्वस्तिदेव्यदितिरनर्वण: ॥ स्वस्तिपषाअसुरोदधातुन: स्वस्तिद्यावापृथिवीसुचेतुना ॥ अनेनपित्रादि: शिशुमंकमारोप्य ॥ आशु:शिशानइतित्रयोदशर्चस्याप्रतिरथस्यसूक्तस्य ऐंद्रोsप्रतिरथइंद्रस्त्रिष्टुप् ॥ चतुर्थीबृहस्पतिदेवत्या ॥ त्रयोदश्यनुष्टुप् ॥ शिशोरायुष्याभिवृद्धयर्थंजपेविनियोग: ॥ ॐ आशु:शिशानो० ऋ० १३॥ ॐ असौयासेना० ऋ० २॥ तच्चक्षुर्वसिष्ठ:सूर्य:पुरउष्णिक् ॥ कुमारस्या दित्यावक्षणेविनियोग: ॥ ॐ तच्चक्षुर्देव० ॥ इतिसूर्यंनिरीक्षरेत् ॥ इति सूर्यावलोकनसंस्कार: ॥ इदंअग्रेतनंष्क्रमणंचसहतंत्रेणैवकुर्वंति ॥
निष्क्रमण - संस्कार: ॥ श्री: ॥ ( सूर्यावलोकनतंत्रेण ) तत श्वरप्रात्यर्थं निष्क्रमणाख्यंकमकारष्ये ॥ इतिसंकल्प्यतदंगतयास्वस्तिवाचनाभ्युदयिकग्रहयज्ञान्कृत्वा ॥ इंद्राग्नियमनिरृतिवरुणवायुकुबेरेशाना नांप्राच्यादिदिशांचंद्रार्कवासुदेवगगनानांचयथाक्रमंतंडुलपुंजेषु पूजांकृत्वा ब्राह्मणान्भोजयित्वातै:स्वस्त्ययनंवाचयित्बा ॥
सायंसंध्यादिकंकृत्वाशिशुंसौवर्णै:कृत्रिमैर्वभरणैर्यथाशक्तिअलंकृत्यपूर्वंनकृतंचेदिदानींशिशुनाग्निचंद्रधेनूनांदर्शनं कारयित्वाsश्वादिवाहनस्थंशिशुमारुलेनधात्र्यावावाहयित्वा भार्यापुत्रविद्वद्ब्राह्मणज्ञातिबांधवपुरंध्रीगणदर्पणपूर्णकलशयुक्तकन्यागणपुष्पहरिद्राक्षतदीपमाला ध्वजलाजमंगलवाद्यघोषयुक्त: ॥ ॐ कनिक्रदज्जनुषं० ॥ऋ० ३॥ ॐप्रदक्षिनिदभि० ॥ऋ० २॥ ॐ आवदंस्त्वं० ॥ऋ० १॥ इत्यादि शकुंतादिसुमंगलसूक्तं पथन्गृहाद्बहिर्गत्वामंत्रमेतमुदीरयेत् ॥ चंद्रार्कयोर्दिगीशानांदिशांचगगन स्यच ॥ निक्षेपार्थमिमंदद्मिते ( sमुं ) त्वांरक्षंतुसर्वदा ॥ अप्रमत्तंप्रमत्तंवादिवारात्रावथापिवा ॥ रक्षंतुसततसर्वेदेवा: शक्रपुरोगमा: ॥ एवंशिशुरक्षणार्थं देवान्संप्रार्थ्य विष्णुशिवालययोरन्यतरद्बंधुगृहंवागत्वा तत्नदेवंसुमंगल वाद्यघोषपुष्पोपाहारादिभि:प्रपूज्य ॥
गोमयाद्यनुलप्तचतुरस्त्रदेशेधान्यादिनिधायतत्नाशिशुमासयित्वा मंत्रेणरक्षांकुर्यात् ॥ मत्रश्च ॥ त्र्यंबकमित्यस्यवसिष्टोमृत्युंजयस्त्र्यंबकोनुष्टुप् ॥ शिशोरक्षयांविनि० ॥ ॐ हौंजूंस: ॐ भूर्भुव:स्व: ॐ त्र्यंबकंयजामहे० ॥ ॐ स्व:भुव:भू: ॐ स:जूंहौं ॐ इत्येवंरूपंमृतसंजीवनी मंत्रंजपन्विभूत्याक्षतैर्वामूर्घ्निललाटे च रक्षांकृत्वा ॥
अपूपादिभिर्भूतेशानं - गणेशमभ्यर्च्यशिशुभक्ष्यादिभिस्तोषयित्वाशिषोवाचयित्वा देवतप्रणामंप्रदक्षिणत्रयंचशिशुनाकारयित्वा मातिलाद्यासन्नबंधगृहेपूर्ववन्नीत्वातत्रदानोपहारादिभि: शिशुंतोषयित्वा स्वगृहंगत्वाब्राह्मणैराशिषोवाचयित्वा तेभ्य: सुवासिनीभ्यश्चयथाशक्तिदक्षिणांदत्वाबंधुभि:सहभुंजीत ॥
कुमार्याअप्येतत्समानं ॥ होमोsत्रकृताकृत: ॥ होमपक्षेशिशोरलंकरणानंतरं लौकिकाग्निंप्रतिष्ठाप्यजातकर्मवदनादेशदेवताभ्योहुत्वाग्निचंद्र दर्शनादिस्वगृहगमनांतंकृत्वा स्विष्टकृदादिहोमशेषंसमाप्यब्राह्मणाशीर्वादादि:कारयेदितिक्रम: ॥ इति निष्क्रमणसंस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP