संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ पुण्याहवाचनम्

अथ पुण्याहवाचनम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


श्री: ॥ ( अग्रे सर्वत्र प्रतिकलशं मंत्रावृत्तिरुत्तरसंस्थता च ) कर्तास्वपुरत: ॥ ॐ महीद्यौपृथिवीचनैमंयज्ञांमिमिक्षतां ॥ पिपृतांनोभरींमभि: ॥१॥इतिमंत्रावृत्त्यादक्षिणोत्तरतोभूमिंस्पृष्ट्वा ॥ ॐ आषधय: संवदंते सोमेनसहराज्ञा ॥ यस्मैकृणोतिब्राह्मणस्तंराजन्पारायामसि ॥२॥ इतितथैतंदुलपुंजौकृत्वा ॥ ॐ आकलशैषुधावतिपवित्रेपरिषिच्यते ॥ उक्थैर्यज्ञेषुवर्धते ॥३॥ इतितत्रद्वौकलशौनिधाय ॥ ॐ इमंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥४॥ असिक्न्यामरुद्वृधेवितस्तयार्जीकीयेशृणुह्यासुषोमया ॥४॥ इतितीर्थजलेनप्रत्येकंपूरयित्वा ॥ ॐ गंधद्वारांदुराधर्षानित्यपुष्टांकरीषिणीं ॥ ईश्वरींसर्वभूतानांतामिहोपव्हयेश्रियं ॥५॥ इतिगंधं प्रक्षिप्य ॥ ॐ कांडांत्कांडात्प्ररोहंतीपरुष:परुष:परि ॥ एवानोदूर्वेप्रतनुसहस्त्रेणशेतनच ॥६॥ इतिदूर्वा: ॥ ॐ अश्वत्थेवोनिषदनंपर्णेवोवसतिष्कृता ॥ गोभाजइत्किलासतयत्सनवथपूरुषं ॥७॥ इतिपल्लवान् ॥ ॐ या: फ़लिनेर्याअफ़लाअपुष्पायाश्चं पुष्पिणीं: ॥ बृहस्पतिप्रसूतास्तानोमुंचंत्वंहंस: ॥८॥ इतिफ़लं ॥ ॐ सहिरत्रानिदाशुषेसुवातिसविताभग: ॥ तंभागंचित्रमीमहे ॥९॥ इतिरत्नानि ॥ ॐ हिरण्यरूप:सहिरण्यसंदृगपान्नपात्सेदुहिरण्यवर्ण: ॥ हिरण्ययात्परियोनेर्निषद्यांहिरण्यदाददत्यन्नमस्मै ॥१०॥ इतिहिरण्यं ॥ ॐ युवासुवासा: परिवीताअगात्सउश्रेयान्भवतिजायमान: ॥ तंधीरास:कवयउन्नयंतिस्वाध्यो मनसा देवयंत: ॥११॥ इति वस्त्रेण सूत्रेण वा कलशौ वेष्टयित्वा ॥ ॐ पूर्णादर्वपरापतसुपूर्णापुनरापत ॥ वस्त्रेवविक्रीणावहा इषमूर्जशतक्रतो ॥१२॥ इतिसतंदुलाभ्यांपूर्णपात्राभ्यांकलशयोरानने पिदध्यात् ॥
तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् ॥ उत्तरकलशेवरुणावाहने० ॥ ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहैळमानोवरुणेहबोध्युरुशंसमान आयु:प्रमोषी: ॥१३॥ कलशे वरुणंसांगंसपरिवारं सायुधंसशक्तिकंआवाहयामि ॥ ॐ भूर्भुव:स्व:वरुणायनम: चंदनं समर्पयामि इत्यादिपंचोपचारै: संपूज्य तत्त्वायामीति पुष्पांजलीं समर्प्य अनेन पूजनेन वरुण: प्रीयतां ॥
कलशस्यमुखेविष्णु:कंठेरुद्र:समाश्रित: ॥ मूलेतत्रास्थितो ब्रह्मा मध्ये मातृगणा:स्मृता: ॥ कुक्षौतुसागरा: सर्वे सप्तद्वीपावसुधरा ॥ ऋग्वेदोथयजुर्वेद:सामवेगोह्यथर्वण: ॥ अंगैश्चसहिता:सर्वे कलशंतुसमाश्रिता: ॥ अत्र गायत्रीसावित्री शांति:पुष्टिकरीतथा ॥ आयांतुममशांत्यर्थंदुरितक्षयकारका: ॥ सर्वेसमुद्रा: सरितस्तीर्थानिजलदानदा: ॥ आयांतुममशांत्यर्थं दुरितक्षयकारका: ॥ उत्तरकलशेअक्षतान्क्षिपेत् ॥ मातृदेवो भव ॥ पितृदेवोभव ॥ आचार्यदेवो भव ॥ अतिथिदेवो भव ॥ सर्वेभ्योब्राह्मणेभ्योनमोनम: ॥
तत: अवनिकृतजानुमंडल: कमलमुकुलसदृशमंजलिं शिरस्याधाय दाक्षिणेन पाणिना सुवर्ण ( स्वर्ण ) पूर्णकलशं धारयित्वाआशिष:प्रार्थयते ॥ प्रार्थनामाह ॥ एता:सत्या आशिष:संतु ॥ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ॥ तेनायु: प्रमाणेन पुण्याहं दीर्घमायुरस्तु ॥१४॥ ब्राह्मणहस्ते शिवाआप:संतु ॥ सौमनस्यमस्तु ॥ अक्षतंचारिष्टंचास्तु । गंधा:पांतु ॥ सौमंगल्यंचास्तु ॥ अक्षता:पांतु । आयुष्यमस्तु ॥ पुष्पाणि पांतु ॥ सौश्रियमस्तु ॥ तांबूलानि पांतु । ऐश्वर्यमस्तु ॥ दक्षिणा:पांतु । बहुदेयं चास्तु ॥ दीर्घमायु:श्रेय:शांति:पुष्टिश्चास्तु ॥ श्रीर्यशोविद्याविनयोवित्तंबहुपुत्रं चायुष्यंचास्तु ॥ यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारंभा: शुभा: शोभना: प्रवर्तंते तमहमोंकारमादिं कृत्वा ऋग्यजु:सामाशीर्वचनंबव्हृषिमतं संविज्ञातं भवाद्भिरनुज्ञात: पुण्यं पुण्याहं वाचयिष्ये ॥ विप्रा: वाच्यतां ॥
ततोयजमान: ॥ ॐ भद्रंकर्णेभि:शृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्रा: ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायु: ॥ ॐ द्रविणोदाद्रविणसस्तुरस्यद्रविणोदा:सनसस्यप्रयंसत् ॥ द्रविणोदावीरवतीमिषंनोद्रविणोदारासतेदीर्घमायु: ॥ ॐ सवितापश्चात्तात्सवितापुरस्तात्सवितो त्तरात्तात्सविताधरात्तांत् ॥ सवितान:सुवतुसर्वतातिंसवितानोरसतांदीर्घमायु: ॥ ॐ नवोनवोभवतिजायमानोन्हांकेतुरुषसामेत्यग्रं ॥ भागंदे वेभ्योविदधात्यायन्प्रचंद्रमास्तिरतोदिर्घमायु: ॥ ॐ उच्चाद्दिविदक्षिणावंतोअस्थुर्येsअश्वदा:सहतेसूर्येण ॥ हिरण्यदाअमृतत्वंभजंतेवासोदा:सोमप्रतिरंताअयु: ॥ ॐ आपउंदंतुजीवसेदीर्घायुत्वायवर्चसे ॥ यस्त्वाहृदाकीरिणामन्यमानोमर्त्यमर्त्योजोहवीमि ॥ जातवेदोयशोअस्मासुधेहिप्रजाभिरग्नेअमृतत्वमश्यां ॥ यस्मैत्वंसुक्रुतेजातवेदौलोकमग्नेक्रुणवस्योनं ॥ अश्विनंसपुत्रिणंवरिवंतंगोमंतंरयिंनशतेस्वास्ति ॥ संत्वासिंचामियजुषाप्रजामायुर्धनंच ॥ १४॥ व्रतनियमतप:स्वाध्यायक्रतुदमदानविशिष्टानांब्राह्मणानां मन:समाधीयतां ॥ विप्रा: ॥ समाहितमनस: स्म: ॥ यजमान: ॥ प्रसीदंतु भवंत: ॥ विप्रा: ॥ प्रसना: स्म: ॥
यजमान: ॥ शांतिरस्तु ॥ पुष्टिरस्तु ॥ तुष्टिरस्तु ॥ वृद्धिरस्तु ॥ अविघ्नमस्तु ॥ आयुष्यमस्तु ॥ आरोग्यमस्तु ॥ शिवंकर्मास्तु ॥ मर्मसमृद्धिरस्तु ॥ धर्मसमृद्धिरस्तु ॥ वेदसमृद्धिरस्तु ॥ शास्त्रसमृद्धिरस्तु ॥ पुत्रसमृद्धिरस्तु ॥ धनधान्यसमृद्धिरस्तु ॥ इष्टसंपदस्तु ॥ बहिर्देशे सर्वारिष्ट निरसनमस्तु ॥ यत्पापं तत्प्रतिहतमस्तु ॥ यच्छ्रेयस्तदस्तु ॥ उत्तरेकर्मण्यविघ्नमस्तु ॥ उत्तरोत्तरमहरहरभिवृद्धिरस्तु ॥ उत्तरोत्तरा:क्रिया:शुभा: शोभना:संपद्यंतां ॥ इष्टा:कामा:संपद्यंतां ॥१५॥ तिथिकरणमुहूर्तनक्षत्र संपदस्तु ॥ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवता:प्रीयंताम् ॥ तिथिकरणे मुहूर्तनक्षत्रेसग्रहेसदैवतेप्रीयेताम् ॥ दुर्गापांचाल्यौ प्रीयेतां ॥ अग्निपुरोगा विश्वेदेवा:प्रीयंतां ॥ इंद्रपुरोगा मरुद्गणा:प्रीयंतां ॥ ब्रह्मपुरोगा:सर्वेवेदा: प्रीयंतां ॥ विष्णुपुरोगा:सर्वेदेवा:प्रीयंतां ॥माहेश्वरीपुरोगाउमामातर: प्रीयंतां ॥ वसिष्ठपुरोगा ऋषिगणा:प्रीयंतां ॥ अरुंधतीपुरोगा एकपत्न्य: प्रीयंतां ॥ श्रीसरस्वर्यौप्रीयेतां ॥ श्रद्धामेधे प्रीयेतां ॥ ब्रह्म च ब्राह्मणा श्च प्रीयंता ॥ श्रीसरस्वत्यौप्रीयेतां ॥ श्रद्धामेधे प्रीयेतां ॥ भगवतीकात्यायनी प्रीयतां ॥ भगवतीमाहेश्वरी प्रीयतां ॥ भगवतीपुष्टिकरी प्रीयतां ॥ भगवतीतुष्टिकरीप्रीयतां ॥ भगवतीऋद्धिकरीप्रीयतां ॥ भगवतीवृद्धिकरी प्रीयतां ॥  भगवंतौविघ्नविनायकौ प्रीयेताम् ॥ भगवान्स्वामीमहासेन:सपत्नीक:ससुत:सपार्षद:सर्वस्थानगत: प्रीयतां ॥ हरिहरहिरण्यगर्भा:प्रीयंतां ॥ सर्वा ग्रामदेवता:प्रीयंतां ॥ सर्वा:कुलदेवता:प्रीयंतां ॥ सर्वा वास्तुदेवता: प्रीयंता ॥१६॥ बहिरप: ॥ हता ब्रह्मद्विष: ॥ हता:परिपंथिन: ॥ हता अस्यकर्मणो विघ्नकर्तार: ॥ शत्रव:पराभवं यांतु ॥ शाम्यतुं घोराणि ॥ शाम्यंतु पापानि ॥ शाम्यंत्वीतय: ॥१७॥ शुभानि वर्धंतां ॥ शिवाआप: संतु ॥ शिवा ऋतव:संतु ॥ शिवाअग्नय:संतु ॥ शिवाआहुतय:संतु ॥ शिवाओषधय:संतु ॥ शिवा वनस्पतय:संतु ॥ शिवाअतिथय:संतु ॥ अहोरात्रे शिवे स्याताम् ॥१८॥ निकामेनिकामेन: पर्जन्योवर्षतु ॥ फ़लिन्योन ओषधय:पच्यंतां ॥ योगक्षेमोन:कल्पताम् ॥१९॥ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा:सर्वेग्रहा:प्रीयंता ॥ भगवान्नारामायण: प्रीयतां ॥ भगवान्पर्जन्य:प्रीयतां ॥ प्रीयतांभगवान्स्वामीमहासेन: ॥२०॥ पुण्याहकालान्वाचयिष्ये ॥ वाच्यतामितिविप्रा: ॥
ॐ उद्रातेवशकुनेसामगायसिब्रह्मपुत्रइवसवनेषुशंससि ॥ वृषेववाजीशिशुमतीरपीत्यासर्वतोन:शकुनेभद्रमावदविश्वतोन:शकुनेपुण्यमावद ॥याज्ययायजतिप्रतिवैयाज्यापुण्यैवलक्ष्मी: पुण्यामेवतल्लक्ष्मींसंभावयतिपुण्यां लक्ष्मीं संस्कुरुते ॥ यत्पुण्यंनक्षत्रं ॥ तद्बट्कुर्वीतोपव्युषं ॥ यदावैसूर्यउदेति ॥ अथनक्षत्रंनैति ॥ यावतितत्रसूर्योगच्छेत् ॥ यत्रजघन्यंपश्येत् ॥ तावतिकुर्वीतयत्कारीस्यात् ॥ पुण्याहएवकुरुते ॥ तानिवाएतानियमक्षत्राणि ॥ यान्येवदेवनक्षत्राणि ॥ तेषुकुर्वीतयत्कारीस्यात् ॥ पुण्याहएवकुरुते ॥२१॥ मह्यंसहकुटुंबिनेमहाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षणायाद्यकरिष्यमाणायामुककर्मण:पुण्याहंभवंतोब्रुवंत्वितित्रिर्वदेत् ॥ ॐ पुण्याहमितित्रिर्विप्रा: ॥
ॐ स्वस्तयेवायुमुपब्रवाहैसोमंस्वस्तिभुवनस्ययस्पति: ॥ बृहस्पतिंसर्वगणंस्वस्तयेस्वस्तयाअदित्यासोभवंतुन: ॥ आदित्यउदयनीय: पथ्ययैवेत:स्वस्त्याप्रयंतिपथ्यांस्वस्तिमभुद्यंतिस्वस्त्ये वेत: प्रयंतिस्वस्त्युद्यंतिस्व स्त्युद्यंति ॐ स्वस्तिन इंद्रोवृद्धश्रवा: । स्वस्तिन:पूषाविश्ववैदा: । स्वस्तिनस्तार्क्ष्योअरिष्टनेमि: ॥ स्वस्तिनोबृहस्पतिर्दधातु ॥ अष्टौदेवावसव:सोम्यास: ॥ चतस्त्रोदेवीरजराश्रविष्ठा: ॥ तेयज्ञंपांतुरजस:परस्तांत् ॥ संवत्सरीणममृत स्वस्ति ॥२२॥ मह्यमित्याद्याख्यायकर्मनेस्वस्तिंभवंतोब्रुवंत्वितित्रि: ॥ ॐ आयुष्मतेस्वस्तीतिप्रतिवचनंत्रि: ॥
ॐ ऋध्यामस्तोमंसनुयामवाजमानोमंत्रसरथेहोपयातं ॥ यशोनपक्कंमधुगोष्वंतराभूतांशोअश्विनो:काममप्रा: ॥ सर्वामृद्धिमृध्नुयामितितंवैतेजसैवपुरस्तात्पर्यभवच्छंदोभिर्मध्यतोक्षरैरुपरिषाद्गायत्र्यासर्वतो द्वादशाहंपरिभूयसर्वामृद्धिमार्ध्नोत्सर्वामृद्दिमृध्नोतियएवंवेद ॥ ऋध्यास्महव्यैर्नमसोपसद्य ॥ मित्रदेवंमित्रधेयंनोअस्तु ॥ अनुराधानहविषांवर्धयंत: ॥ शतंजीवेमशरद:सवीरा: ॥ त्रीणित्रीणिवैदेवानांमृद्धान त्रीणिच्छंदा सित्रीणिसववानि ॥ त्नयइमेलोका; ॥ ऋध्यामेवतद्वीर्यएषुलोकेषप्रतितिष्ठति ॥२३॥ मह्यामित्यादिअस्यकर्मण:ऋद्धिंभवंतोब्रुत्वितित्रि: ॥ ॐ ऋध्यतामितिप्रतिवचनंत्रि: ॥
ॐ श्रियेजात:श्रियsआनिरियायश्रियंवयोजरितृभ्योदधाति ॥ श्रियंवसानाअमृतत्वमायन्भवंतिसत्यासमिथामितद्रौ ॥ श्रियएवैनंतच्छ्रियामादधातिसंततमृचावषट्कृत्यंसंतत्यैसंधीयतेप्रजयापशुभिर्यएवंवेद ॥यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् ॥ अमुंचलोकमिदमुंचसर्व ॥ तन्नोनक्षत्रमभिजिद्विजित्य ॥ श्रियंदधात्वहृणीयमानं ॥ अहेबुघ्नियमंत्रंमेगोपाय ॥ यमृषयस्त्रयीविदाविदु: ॥ ऋच:सामानियजू षि ॥ साहिश्रीरमृतांसतां ॥२४॥ एतैर्मन्त्नैर्नीराजनंकारयंति ॥ मह्यामित्यादिअमुककर्मण:श्रीर स्त्वितिभवंतो ब्रुवंत्वितित्रि: ॥ ॐ अस्तुश्रीरितित्रिर्विप्रा: ॥ वर्षशतंपूर्ण मस्तु ॥ गोत्नाभिवृद्धिरस्तु ॥ कर्मागदेवता:प्रीयंतां ॥ ॐ शुक्रेभिरंगैरजाअततन्वानक्रतुंपुनान:कविभि:पवित्रै: ॥ शोचिर्वसान:पर्यायुरपांश्रियोमिमीतेबृहतीरनूना: ॥ तदप्येष:श्लोकोभिगीतोमरुत:परिवेष्टारोमरुत्तस्यावसनगृहे ॥ आविक्षितस्यकामप्रेर्विश्वेदेवा:सभासदइति ॥२५॥
ततउत्तरकलशंदक्षिणहस्तेदक्षिणकलशंवामहस्तेगृहीत्वाताभ्यांधाराद्वयंसंततंपात्रेनिषिंचेदेभिर्मतै: ॥ ( वास्तोष्पत इचतिसृणांवसिष्ठोवास्तोष्पतिस्त्रिष्टुबंत्यागायत्रीउदकसेचनेवि० ) ॥ ॐ वास्तोष्पतेप्रतिजानीह्मस्मान्त्स्वविशोअनमीवोभवान: ॥ यत्त्वेमहेप्रतितन्नोजुषस्वशंनोभव्दिपदेशंचतुष्पदे ॥ वास्तोष्पतेप्रतरणोनएधिगयस्फ़ानोगोभिरश्चेभिरिंदो ॥अजरासस्तेसख्येस्यामपितेवपुत्रान्प्रतिंनोजुषस्व ॥ वास्तोष्पतेशग्मयासंसदातेसक्षीमहिरण्वयागातुमत्या ॥ पाहिक्षेमउतरोगेवरंनोयूयंपातस्वस्तिभि:सदान: ॥ अमीवहावास्तोष्पतेविश्वरूपाण्याविशन् ॥ सखासुशेवएधिन: ॥२६॥ शिवं शिवं शिवं ॥
तत:कर्तुर्वामत:पत्नीमुपवेश्य पात्रपातितजलेन पल्लवदूर्वाभिरुदङमुखास्तिष्ठंतोविप्राअभिषिंचेयु: ॥ ( समुद्रज्येष्ठाइति चतसृणांवसिष्ठाअपस्त्रिष्टुप् ॥ त्रायंतामिति तिसृणांसप्तर्षयाअपोनुसप् ॥ इमाआपइति तिसृणांऐतरेयआपोनुष्टुब्जगत्यनुष्टुभ: ॥ देवस्यत्वेत्यस्यैतरेय: सविताश्विनौपूषाचयजु: ॥ अभिषेकेविनियोग: ) ॐ समुद्रज्येष्ठा:सलिलस्यमध्यात्पुनानायंत्यनिविशमाना: ॥ इंद्रोयावज्रीवृषभोररादराआपओदेवी रिहमामवंतु ॥ याआपोदिव्याउतवास्रवंतिखनित्रिमाउतवायास्वयंजा: ॥ समुद्रार्थाया:शुचय:पावकास्ताआपोदेवीरिहमामवंतु ॥ यासांराजावरुणोयातिमध्येसत्यानृतेअवपश्यंजनानां ॥ मधुश्चुत: शुचयोया: पावकास्ताआपोदेवीरिहमामवंतु ॥ यासुराजावरुणोयासुसोमोविश्वेदेवायासूर्जमदंति ॥ वैश्वानरोयास्वग्नि:प्रविष्टस्ताआपोदेवीरिहमामवंतु ॥२७॥ त्रायंतामिहदेवास्त्रायतांमरुतागण: ॥ त्रायंतांविश्वाभूतानियथायमरपाअसत् ॥ आपैद्वाउभेषजीरापोअमीवचातनी: ॥ आप:सर्वस्यभेषजीस्तास्तेकृण्वंतुभेषजं ॥ हस्ताभ्यांदशशाखाभ्यांजिव्हावाच: पुरोगवी ॥ अनामयित्नुभ्यांत्वाताभ्यांस्वोपस्पृशामसि ॥२८॥ इमाआप:शिवतमाइमा:सर्वस्यभेषजी: ॥ इमाराष्ट्रस्यवर्धनीरिमाराष्ट्रभृतोमृता: ॥ याभिरिंद्रमभ्यषिचत्प्रजापति:सो मंराजानंवरूणंयमंमनुं ॥ ताभिरद्भिरभिषिचामित्वामहंराज्ञांत्वमधिराजोभवेह ॥ महांतंत्वामहीनांसम्राजंचर्षणीनां ॥ देवीजनित्र्य्जीववनद्भद्राजनित्र्यजीजनत् ॥२९॥ देवस्यत्वासवितु:प्रसवेsश्विनोर्बाहुभ्यांपूप्णोहस्ताभ्यामग्नेस्तेजसासूर्यस्य्वर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ बलायश्रियैयशसेन्नाद्याय ॥३०॥
सुरास्त्वामभिषिंचंतु ब्रह्मविष्णुमहेश्वरा: ॥ वासुदेवो - जगन्नाथ - स्तथासंकर्षणोविभु: ॥ प्रद्युम्नश्चानिरुद्धश्च भवंतुविजयांयते ॥ आखंडलोग्निर्भगवान् यमोवैनिरऋतिस्तथा ॥ वरूण: पवनश्चैव धनाध्यक्षस्तथाशिव: ॥ ब्रह्मणासहिता: सर्वे दिक्पाला: पांतुतेसदा ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टि: श्रद्धाक्रियामति: ॥ बुद्धिर्लज्जावपु:शांति: क्षांतिस्तुष्टिश्चमातर: ॥ एतास्त्वामभिशिंचंतु देवपत्न्य:समागता: ॥ आदित्यश्चंद्रमाभौमो बुधजीवसितार्कजा: ॥ ग्रहस्त्वामभिषिंचंतु राहुकेतुश्चपूजिता: ॥ देवदानवगंधर्वा यक्षराक्षसपन्नगा: ॥ ऋषयोमुनयोगावो देवमातरएवच ॥ देवपत्न्योद्रुमानागा दैत्याश्चाप्सरसांगणा: ॥ अस्त्राणिसर्वशस्त्राणि राजानो वाहनानिच ॥ औषधानिचरत्नानि कालस्यावयवाश्चये ॥ सरित: सागरा: शैलास्तीर्थाजलदानदा: ॥ एतेस्त्वामभिषिंचंतु सर्वकामार्थसिद्धये ॥३१॥ ॐ भूर्भुवस्व:अमृताभिषेकोस्तु ॥ शांति:पुष्टि:तुष्टिश्चास्तु ॥
आमूरजप्रत्यावर्तयेमा: केतुमद्दुंदुभिर्वावदीति ॥ समश्वपर्णाश्चरंतिनोनरोस्माकमिंदरथिनोजयंतु ॥३२॥ पुण्याहवाचन फ़लसमृद्धिरस्त्वितिभवंतो ब्रुवंतु ॥ पुण्याहवाचनफ़लसमृद्धिरस्त्वितिविप्रा: ॥ इति पुण्याहवाचनं ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP