संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथाग्न्युत्तारणम्

अथाग्न्युत्तारणम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ देशकालौस्मृत्वा अस्या:प्रतिमाया:घनदोषपरिहारार्थंअग्न्युत्ता रणंकरिष्यइतिसंकल्प्य अग्नि:सप्तिमितिवर्गेणअग्निपदत्यागेनपठितेनपुन: अग्निपदसहितेनपठितेनैकमावर्तनंभवति एवंपठित्वासंततजलधारांकुर्यात् ॥ अग्नि:सप्तिमितिसप्तर्वस्यसूक्तस्यसोचिकोवैश्वानरस्त्रिष्टुप् ॥ अग्न्युत्तारणेविनियोग: ॥ ॐ सप्तिंवाजंभरंददातिवरिंश्रुत्यंकर्मानिष्ठां ॥ रोदसीविचरत्समंजन्नारींवीरकुक्षिंपुरंधिं ॥ अप्नस:समिदस्तुभद्रामहीरोदसीआविवेश ॥ एकं चोदयत्समत्सुवृत्राणिदयतेपुरूणि ॥ इअत्यंजरत:कर्णमावाद्भयोनिरदहज्जरूथं ॥ अत्त्रिंघर्मउरुष्यदंतर्नृमेधंप्रजयासृजत्सं ॥ दाद्रविणंवीर्पेशाऋषिंय:सहस्त्रा सनोति ॥ दिविहव्यमाततानधामानिविभृतापुरुत्रा ॥ उक्थैरृषयोविव्हयंतेनरोयामनिबाधितास: ॥ वयोअंतरिक्षेपतंत:सहस्त्रा परियातिगोनां ॥ विशईळतेमानुषीर्यामनुषोनहुषोविजाता: ॥ गांधर्वींपथ्यामृतस्य गव्यूतिर्घृतआनिषत्ता ॥ ब्रह्मऋभवस्ततक्षुर्महामवोचामा सुवृक्तिं ॥ प्रावजरितारंयविष्ठमहिद्रविणमायजस्व ॥ अग्नि - पदसहितंसूक्तं ॥ ॐ अग्नि:सप्तिंवाजंभरंददात्यग्निर्वीरंश्रुत्यंकर्मनिष्ठां ॥ अग्नीरोदसीविचरत्समंजन्नग्निर्नारींवीरकुक्षिंपुरंधिं ॥ अग्नेरप्नस:समिदस्तुभद्राग्निर्महीरोदसीआविवेश ॥ अग्निरेकंचोदयत्समत्स्वग्निर्वृत्राणिदयतेपुरूणि ॥ अग्निर्हत्यंजरत:कर्णमावाग्निरद्भयोनिरदहज्जरूथं  ॥ अग्निरत्रिंघर्मउरुष्यदंतरग्निर्नृमेधंप्रजयासृज्यत्सं ॥ अग्निर्दाद्रविणंवीरपेशाअग्निरृषिंय: सहस्त्रासनोति ॥ अग्निर्दिविहव्यमाततानाग्नेर्धामानिविभृतापुरुत्रा ॥ अग्निमुक्थैरृषयोविव्हयंतेग्निंनरोयामनिबाधितास: ॥ अग्निंवयोअंतरिक्षेहुषोविजाता: ॥ अग्निर्गांधर्वींपथ्यामृतस्याग्नेर्गव्यूतिर्घृतआनिषत्ता ॥ अग्नयेब्रह्मऋभवस्ततक्षुरग्निंमहामवोचामासुवृक्तिं ॥ अग्नेप्रावजरितारंयवि ष्ठाग्नेमहिद्रविणमायजस्व ॥ अनंतरंप्राणप्रतिष्ठांकुर्यात् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP