संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
मेधाजनन प्रयोग:

मेधाजनन प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ चतुर्थदिवसे आचार्यो गृहऐशानदिग्भागे सर्वतोद्वादशांगुलांत्रिमेखलांवेदिंकृत्वातस्यांपत्रांकुरसमन्वितामार्द्रांपलाशशाखांसमूलं कुश्स्तंबंवा प्रतिष्ठाप्य ब्रह्मचारिणान्वारब्ध: संकल्पपूर्वकं पूजां कुर्यात् ॥ आचम्यप्राणानायभ्यदेशकालौसंकीर्त्य ममास्यकुमारस्योपनयनरतसमाप्तिवेदग्रहणसामर्थ्यलक्षणमेधासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थंमेधाजननाख्यंकर्मकरिष्ये ॥ तत्रादौंमेधापरनामकसावित्रीपूजांकरिष्ये ॥ वेद्यांपलाशशाखायांमेधायैनम: इतिमंत्रेणावाहनाद्युपचारान्कृत्वायावकसक्तुमिश्र मन्नंमोदकांश्च निवेद्यपुनश्चपूर्ववदभ्यर्च्य ब्रह्मचारिणाप्रणमय्य शुद्धजलपात्रोदकेन सेचनंकुर्वताबटुना त्रि:प्रदक्षिणं कारयन्मंत्रं वाचयेत् ॥ ॐ सुश्रव: सश्रवाअसियथात्वंसुश्रव:सुश्रवाअस्येवंमांसुश्रव:सौश्रवसकुंरु ॥ यथात्वंदेवानांयज्ञस्यानिधिपोस्येवमहंमनुष्याणांवेदस्यनिधिपोभूयासं ॥२८॥ प्रति प्रदक्षिणंमंत्रावृत्तिंप्रणामंचकारयेत् ॥ ततोब्रह्मचारीस्रात्वानवान्यज्ञोपवीताजिनमेखलादंडानुयनवत्समंत्रकंधृत्वापुराणानिपलाशसन्निधौ विसृज्यपूर्वधृतवाससी गुरवे दत्वा मेधामह्यमितिसूक्तं विप्रै: पाठयित्वा ॥
अथ मेधामह्यमितिसूक्तम् ॥ ॐ मेधांमह्यमंगिरसोमेधांसप्तर्षयोददु: ॥ मेधामिंद्रश्चाग्निश्चमेधांधाताददातुमे ॥ मेधांमेवरुणोराजामेधांदेवीसरस्वती ॥ मेधांमेअश्विनौदेवावाधत्तांपुष्करस्रजा ॥ यामेधाअप्सरस्सुगंधर्वेषुचयन्मन: ॥ दैवीयामानुषीमेधासामामाविशतादिमाम् ॥ यन्मेनोक्तंतद्रमतांशकेयंयदनव्रवे ॥ निशामतन्निशामहैमयिव्रतंसहव्रतेषुभूयासंब्रह्मणासंगमेमहि ॥ शरीरंमेविचक्षणंवाङमेमधुमदूद्रुहा ॥ अवृद्धमहमसौसूर्योब्रह्मणानीस्थ:श्रुतं मेमाप्रहासी: ॥ मेधांदेवींमनसारेजमानांगंधर्वजुष्टांप्रतिनोजुषस्व ॥  मह्यंमेधांवदमह्यंश्रियंवदमेधावीभूयासमजरजरिष्णु ॥सदसस्पतिमद्भुतंप्रियमिंद्रस्यकाम्य ॥ सनिम्मेधामयासिषं ॥ यांमेधांदेवगणा:पितरश्चोपासते ॥ तयामामेधयामेमेधाविनंकुरु ॥ मेधाव्य१हंसुमना:सुप्रतीक: श्रद्धामना:सत्य मति:सुशेव: ॥ महायशाधारयिष्णु:प्रवक्ताभूयासमस्येस्वधयाप्रयोगे ॥२९॥ विधिवत्स्वस्तिवाचनंकृत्वा ब्राह्मेणभ्योदक्षिणां यथाशक्ति दत्वा तान्भोजयित्वानमस्कृत्याशिषोगृह्णीयात् अस्यकर्मण: पुण्याहंभवंतोब्रुवंत्वितिस्वस्तिवाचनंकुर्यात् ॥ इति मेधाजननांत उपनयनप्रयोग: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP