संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
ग्रहस्थापनम्

ग्रहस्थापनम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


हस्तमात्रावरंस्थंडिलंसंस्कृत्य अग्निप्रतिष्ठापनांतंकर्मकृत्वा ॥ ग्रहवेद्यांवस्त्रेष्टदलंपद्मंगंधादिनाकृत्वा ॥ प्रणवस्यपरब्रह्मऋषि:पामात्मादेवतादैवीगायत्रीछंद: ॥ व्याहृतीनांक्रमेणजमदग्निभरद्वाजभृगवऋषय:अग्निवायुसूर्यादेवता: दैवीगायत्रीदैवी उष्णिग्दैवीबृहत्यश्छंदांसि सूर्याद्यावाहनेविनियोग: ॥
ग्रहपीठस्यमध्ये वर्तुलेद्वादशांगुले प्राङमुखं सूर्यं रक्तपुष्पाक्षतै: ॥ आकृष्णेनहिरण्यस्तूप:सवितात्रिष्टुप् सूर्यावाहने विनियोग: ॥ ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंतर्त्यंच ॥ हिरण्ययेनसवितारथेनादेवोयातिभुवनानिपश्यन् ॥ ॐ भूर्भुव:स्व:कलिंगदेशोद्भवकाश्यपसगोत्र सूर्येहागच्छेहतिष्ठ सूर्यायनम:सूर्यमावाहयामीतिसूर्यंस्थापयेत् ॥१॥ ततआग्नेयेचतुरस्त्रेचतुर्विशांगुले प्रत्यङमुखंसोमं श्वेतपुष्पाक्षतै: ॥ आप्यायस्वगोतम:सोमोगायत्री सोमावाहने विनि० ॥ ॐ आप्यायस्वसमेतुतेविश्वत: सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ ॐ भूर्भुव:स्व: यमुनातीतोद्भवात्रेयसगोत्रसोमेहागच्छेहतिष्ठेतिस्थापयेत् ॥२॥ ततोदक्षिणेत्रिकोणेत्र्यंगुले मंडलेदक्षिणाभिमुखंभौमं रक्तपुष्पाक्षतै: ॥ अग्निर्मृर्धाविरूपोंगारकोगायत्री अंगारकावाहने विनि० ॥ ॐ अग्निर्मृर्धादिव:ककुत्पति:पृथिव्याअयं ॥ अपांरेतांसिजिन्वति ॥ ॐ भूर्भुव:स्व:अवंतिदेशोद्भवभारद्वाजसगोत्रभौमेहागच्छेहतिष्ठेतिस्थापयेत् ॥३॥ ततऐशान्यांबाणाकारेचतुरंगुलेमंडलेउदङखंबुधं पीतपुष्पाक्षतै: ॥ उद्बुध्यध्वंबुधोबुधस्त्रिष्टुप् बुधावाहने विनि० ॥ ॐ उद्बुध्यध्वंसमनस:सखाय:समग्निमिंध्वंबहव:सनीळा: ॥ दधिक्रामग्निमुषसंगोत्रवुधेहागच्छेहतिष्ठेति० ॥४॥ ततउत्तरेदीर्घचतुरस्त्रे मंडलेउदङमुखंबृहस्पतिं ॥पीतपुष्पाक्षतै: ॥ बृहस्पतेगृत्समदोबृहस्पतिस्त्रिष्टुप् बृहस्पत्यावाहने विनि० ॥ ॐ बृहस्पतेअतिअदयोंअर्हाद्दयुमद्विभातिक्रतुमज्जनेषु ॥ यद्दीदयच्छवसऋतप्रजाततदस्मासुद्रविणधेहिचित्रं ॥ ॐ भूर्भुव:स्व:सिंधुदेशोद्भवांगिरसगोत्रबृहस्पतेइहागच्छेहतिष्ठेति० ॥५॥ तत:पूर्वेपंचकोणेनवांगुलेम्म्डलेप्राङमुखंशुक्रं शुक्लपुष्पाक्षतै: ॥ शुक्र:पराशर:शुक्रोद्विपदाविराट् शुक्रावाहने विनि० ॥ ॐशुक्र:शुशुक्वॉंउषोनजार: ॥ पप्रासमीचीदिवोनज्योति: ॥ ॐ भूर्भुव:स्व:भोजकटदेशोद्भवभार्गव सगोत्रशुक्रेहागच्छेहतिष्ठेति० ॥६॥ :तत:पश्चिमेधनुराकारेद्वयंगुलेमंडले प्रत्यङमुखंशनिं कृष्णपुष्पाक्षतै: ॥ शमग्निरिरिंबिठि:शनिरुष्णिक् शन्यावाहने विनि० ॥ ॐ शमग्निरग्निभि:करच्छंनस्तपतुसूर्य: ॥ शंवातोवात्वरपाअपस्त्रिध: ॥ ॐ भूर्भुव:स्व:सौराष्ट्रदेशोद्भवकाश्यपसगोत्रशनैश्चरेहागच्छेहति० ॥७॥ ततोनैरृत्येशूर्पाकारेद्वादशांगुले मंडलेदक्षिणाभिमुखंराहुंकृष्णपुष्पाक्षतै: ॥ कयानोवामदेवोरहुर्गायत्री राव्हावाहने विनि० ॥ ॐ कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशंचिष्ठयावृता ॥ ॐ भूर्भुव:स्व:राठिनापुरोद्भ्व पैठीनसगोत्रराहोइहागच्छेहति० ॥८॥ ततोवायव्येध्वजाकारेषडंगुलेमंडलेदक्षिणाभिमुखंकेतुंधूम्रपुष्पाक्षतै: ॥ केतुंकृणन्मधुच्छंदा: केतुर्गायत्री ॥ केत्वावाहने विनियोग: ॥ ॐ केतुंकृण्वन्नकेतवेपेशोमर्याअपेशसे ॥ अमुषाद्भिरजायथा: ॥ ॐ भूर्भुव:स्व:अंतर्वोदिसमुद्भवजैमिनिसगोत्र केतोइहागच्छेहति० ॥९॥ यथोक्तकुसुमतंडुला भावे यथालाभमुपपन्नै: कुसुमतंडुलै: स्थापयेत् ॥
अथाधिदेवता: -- त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् रुद्रावाहनेविनि० ॥ ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥ ॐ भूर्भुव:स्व:सूर्यदक्षिणपार्श्वे ईश्वरेहागच्छेहति० ॥१॥ गौरीर्मिमायदीर्घतमाउमाजगती उमावाहनेविनि० ॥ ॐ गौरीर्मिमायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी ॥ अष्टापदीनवपदीबभूवुषीसहस्त्राक्षरापरमेव्योमन् ॥ ॐ भूर्भुव:स्व:उमेइहागच्छेत्याह्येहतिष्ठेतिसोमदक्षिणपार्श्वे उमांस्थापयेत् ॥२॥ यदक्रंदोदीर्घतमा:स्कंदस्त्रिष्टुप् स्कंदावाहनेवि० ॥ ॐ यदक्रंद:प्रथमंजायमानsउद्यंत्समुद्रादुतवापुरीषात् ॥ श्येनस्यपक्षाहरिणस्यबाहूsउपस्तुत्यंमहिजातंतेअर्वन् ॥ ॐ भूर्भुव:स्व:स्कंदेहागच्छेहतिष्ठेति भौमदक्षिणपार्श्वेस्कंदं० ॥ ॐ विष्णोर्नुकंवीर्याणिप्रवोचंय:पार्थिवनिविममेरजांसि ॥ योsअस्कभायदुत्तरंसधस्थंविचक्रमाणस्त्रेधोरुगाय: ॥ ॐ भूर्भुव:स्व:नारायणेहागच्छेत्यावह्मेहतिष्ठेति बुधदक्षिणपर्श्वेनारायणम् ० ॥४॥ ब्रह्मजज्ञानंवामदेवोब्रह्मात्रिष्टुप् ब्रह्मावाहनेविनि० ॥ ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनsआव: ॥ सबुध्न्याsउपमाsअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥ ॐ भूर्भुव:स्व:ब्र्ह्मान्निहा गच्छेत्यावाह्येहतिष्ठेति बृहस्पतिदक्षिणपार्श्वेब्रह्माणं० ॥५॥ इंद्रंबोमधुच्छंदाइंद्रोगायत्री ॥ इंद्रावाहनेविनि० ॥ ॐ इंद्रवोविश्वतस्परिहवामहेजनेभ्य: ॥ अस्माकमस्तुकेवल: ॥ ॐ भूर्भुव:स्व:इंद्रेहगच्छेहतिष्ठेति शुक्रदक्षिणपार्श्वेइंद्रं० ॥६॥ यमायमधुमत्तमेति यमोयमोsनुष्टुप् यमावाहने वि० ॥ ॐ यमायमधुमत्तमंराज्ञेहव्यंजुहोतन ॥ इदंनमक्रषिभ्य:पूर्वजेभ्य:पूर्वेभ्य:पथिकृ दूभ्य: ॥ ॐ भूर्भुव:स्व:यमेहागच्छेहतिष्ठेति शनैश्चरदक्षिणपार्श्वेयमं ॥७॥ परंमृत्योरित्यस्य संकुशिकोकाळस्त्रिष्टुप् कालावाहने० ॥ ॐ परंमृत्योअनुपरेहिपंथांयस्तेस्वइतरो देवयानात् ॥ चक्षुष्मतेशृण्वते तेsब्रवीमि मान: प्रजांरीरिषोमोतवीरान् ॥ ॐ भूर्भुव:स्व:कालेहागच्छेहतिष्ठिति राहुदक्षिणपार्श्वेकालं० ॥८॥ उषोवाजंप्रस्कन्वश्चित्रगुप्तोबृहती चित्रगुप्तावाहनेवि० ॥ ॐ उषोवाजं हिवंस्वयश्चित्रोमानुशेजने ॥ तेनावहसुकृतोsअध्वरांsउपयेत्वागृणंतिवन्हय: ॥ ॐ भूर्भुव:स्व:चित्रगुप्तेहागच्छेहतिष्ठेति केतु दक्षिणपार्श्वेचित्रगुप्तं० ॥९॥
तत:शुक्लपुष्पाक्षतै:सर्वा:प्रत्यधिदेवता:स्थापयेत् ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री अग्न्यावाहनेविनि० ॥ ॐ अग्निंदूतंवृणीमहेहोतारंविश्ववेदसं ॥अस्ययज्ञ्स्यसुक्रतुं ॥ ॐ भूर्भुव:स्व:अग्नेइहागच्छेहतिष्ठेति सूर्यवामपार्श्वेsग्निं० ॥१॥ अप्सुमेधातिथिरापोनुष्टुप् अबावाहने० ॥ ॐ अप्सुमेसोमोsअब्रवीदंतर्विश्वानिभेषजा ॥ अग्निंचविश्वशंभुवमापश्चविश्वभेषजी: ॥ ॐ भूर्भुर्व:स्व:आपइहागच्छतेहतिष्ठतेति सोमवामपार्श्वेअप:० ॥२॥ स्योनामेधातिथिर्भूमिर्गायत्री भूम्यावाहने० ॥ॐ स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छान:शर्मसप्रथ: ॥ॐ भूर्भुव:स्व:भूमेइहागच्छेहतिष्ठेति भौमवामपार्श्वेभूमिं० ॥३॥ इदंविष्णुर्मेधातिथिर्विष्णुर्गायत्री विष्ण्वावाहनेवि० ॥ ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं ॥ समूळ्हमस्यपांसुरे ॥ ॐ भूर्भुव:स्व विष्णोइहागच्छेहतिष्ठेति बुधवामपार्श्वेविष्णुं० ॥४॥ इंद्रश्रेष्ठानिगृत्समदइंद्रस्त्रिष्टुप् इंद्रावाहनेवि० ॥ ॐ इंद्र:श्रेष्ठानिद्रविणानिधेहिचित्तिंदक्षस्यसुभगत्वमस्मे ॥ पोषंरयीणामरिष्टिंतनूनांस्वाद्मानंवाच:सुदिनत्वमह्नां ॥ ॐ भूर्भुव:स्व:इंद्रेहागच्छेहतिष्ठेतिबृहस्पतिवामपार्श्वेइंद्रं० ॥५॥ इंद्राणीवृषाकपिरिंद्राणीपंक्ति: इंद्राण्यावाहनेवि० ॥ ॐ इंद्राणीमासुनारिषुसुभगामहमश्रवं ॥ नत्द्यस्याsअपरंचनजरसामरतेपतिर्विश्वस्मादिंद्रउत्तर: ॥ ॐ भूर्भुव:स्व:इंद्राणीहागच्छेहतिष्ठोतिशुक्रवामपार्श्वे इंद्राणीं० ॥६॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् प्रजापत्यावाह० ॥ ॐ प्रजापतेनत्वदेतान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोsअस्तुवयंस्यामपत्योरयीणां ॥ ॐ भूर्भुव:स्व:प्रजापतेइहागच्छेहतिष्ठेति शनिवामपार्श्वेप्रजापतिं० ॥७॥ आयंगौ:सार्पराज्ञीसर्पागायत्री सर्पावाहनेवि० ॥ ॐ आयंगौ:पृश्र्निरक्रमीदसदन्मातरंपुर: ॥ पितरंचप्रयन्त्स्व: ॥ ॐ भूर्भुव:स्व:सर्पाइहागच्छतेहतिष्ठध्वमितिराहुवामपार्श्वेसर्पान्० ॥८॥ ब्रह्मणाते युजा युनज्मिहरीसखायासधमाद आशु ॥ स्थिरंरथसुखमिंद्राधितिष्ठन्प्रजानाविद्वॉं उपयाहि सोमं ॥ ॐ भूर्भुव:स्व:ब्रह्मान्निहागच्छेहातिष्ठेतिकेतुवामपार्श्वेब्रह्माणं स्थापयेत् ॥९॥
तत:शुक्लपुष्पाक्षतैर्गणपत्यादिपंचदेवता:स्थापयेत् ॥ गनानांत्वागृत्समदोगणपतिर्जगती गणपत्यावाहनेवि० ॥ ॐ गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणस्पतsआन: शृण्वंन्नूतिभि:सीदसादनम् ॥१॥ जातवेदसेकश्यपोदुर्गात्रिष्टुप् दुर्गावाहनेवि० ॥ ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ ॐ भूर्भुव:स्व: दुर्गेइहागच्छेहतिष्ठेतिशनेरुत्तरतोदुर्गां० ॥२॥ तववायोव्यश्वोवायुर्गायत्री वाय्वावाहनेवि० ॥ ॐ तववायवृतस्पतेत्वष्टुर्जामातरद्भुत ॥ अवांस्यावृणीमहे ॥ ॐ भूर्भुव:स्व: वायोइहागच्छेहतिष्ठेतिरवेरुत्तरतोवायुं० ॥३॥ आदिद्वत्स आकाशोगायत्री आकाशावाहनेवि० ॥ ॐ आदित्प्रत्नस्यरेतसोज्योतिष्पश्यंतिवासरं ॥ परोयदिध्यतेदिवा ॥ ॐ भूर्भुव:स्व: आकाशेहागच्छेहतिष्ठेतिराहोर्दक्षिणेआकाशं० ॥४॥ एषोउषा:प्रस्कण्वोश्विनौगायत्री अश्व्यावाहने० ॥ ॐ एषो उषाsअपूर्व्याव्युछतिप्रियादिव: ॥ स्तुषेवामश्विनाबृहत् ॥ॐ भूर्भुव:स्व: अश्विनाविहागच्छतमिहतिष्ठतमितिकेतोर्दक्षिणेश्विनौ ॥५॥ यद्वाविनायकादीन्पंत्तरत:स्थापयेत् ॥ ततोग्रहपीठगता वक्ष्यमाणदेवता: स्थापयेत् ॥ उत्तरेक्षेत्राधिपतिंवास्तोष्पतिंचाबाहयेदित्येके ॥ श्रेत्रस्यपतिनावयंहितेनेवजयामसि ॥ गामश्वंपोषयित्न्वासनोमृळातीदृशे ॥ ॐ भूर्भुव:स्व:क्षेत्रपालेहागच्छेहतिष्ठेति क्षेत्रपालं० ॥६॥ वास्तो ष्पतेवसिष्ठोवस्तोष्पतिस्त्रिष्टुप् वास्तोष्पत्यावाहनेवि० ॥ ॐ वास्तोष्पतेप्रतिजानीह्मस्मान्त्स्वावेशोअनमीवोभवान: ॥ यत्त्वेमहप्रेतितन्नोजुषस्वशंनोभवद्विपदेशंचतुष्पदे ॥ ॐ भूर्भव:स्व: वास्तोष्पते इहागच्छेहतिष्ठोतितदुत्तरे वास्तोष्पतिं स्थापयेत्॥७॥
तत: प्रागादिदलाग्रेषु इंद्रादिलोकपालान् पूर्वाभिमुखानावाहयेत् ॥ तत्रमंत्नाश्च ॥ इंद्रंविश्वाजेतेंद्रोsनुष्टुप् ॥ पूर्वेदंद्रावाहनेवि० ॥ उओम इंद्रविश्वाsअवीवृधन्त्समुद्रव्यचसंगिर: ॥ रथीतमंरथीनांवाजानांसप्ततिंपति ॥ ॐ भूर्भुव:स्व: इंद्रेहागच्छेहतिष्ठेतिपूर्ववत् ॥१॥ दूतंमेधातिथिरग्निर्गायत्री ॥ अग्न्यावाहनेवि० ॥ ॐ अग्निंदतंवृणीमहेतोतारंविश्ववेदसं ॥ अस्ययज्ञस्यसुक्रतुं ॥ ॐ भूर्भुव:स्व:अग्नेइहागछेहतिष्ठेतिस्थापयेत् ॥ अग्नयेअग्निंआवाहयामि ॥२॥ यमायसोमं यमोयमोनुष्टुप् यमावाहनेवि० ॥ ॐ यमायसोमंसुनुतयमायजुहुताहवि: ॥ यमंहयज्ञोगछत्यग्निदूतोsअरंकृत: ॥ ॐ भूर्भुव:स्व: यमेहागच्छे० ॥ दक्षिणेयमंआवा० ॥३॥ मोषुण:कण्वोनिरृतिर्गायत्री निरृत्यावाह० ॥ ॐ मोषुण:परापरानिरृतिर्दुर्हणावधीत् ॥ पदीष्ठतृष्णयासह ॥ ॐ भूर्भुव:स्व:निरृतेइहागछेहतिष्ठेतिस्थापयेत् ॥४॥ तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् वरुणावाह० ॥ ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेअळमानोवरुणेहबोध्युरुशंसमानाअयु:प्रमोषी: ॥ ॐ भूर्भुव:स्व:वरुणेहागच्छेहतिष्ठेतिस्थापयेत् ॥५॥ तववायोव्यश्वोवायुर्गायत्री वाय्ववाहनेवि० ॥ ॐ तववायवृतस्पतेत्वष्टुर्जामातरद्भुत ॥ अवांस्यावृणीमहे ॥ ॐ भूर्भुव:स्व:वायोइहागछेहतिष्ठेतिस्थापयेत् ॥६॥ सोमोधेनुंगोतम: ॥ सोमस्त्रिष्तुप् सोमावाहनेवि० ॥ ॐ सोमोधेनुंसोमोsअवंतमाशुंसोमोवीरंकर्मण्यंददाति ॥ सादन्यंविदथ्यंसभेयंपितृश्रवणंयोददाशदस्मै ॥ ॐ भूर्भुव:स्व:सोमेहावछेहतिष्ठेति० ॥ ७॥ तमीशानंगोतमईशानोजगतीईशानावाहने० ॥ ॐ तमीशानंजगतस्तस्थुषस्पर्तिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथवेदसामसद्वधेरक्षितापायुरदब्ध:स्वस्तये ॥ ॐ भूर्भुव:स्व: ईशानइहागछेहतिष्ठेतिस्थापयेत् ॥८॥ एवमीशानांता देवता आवाह्य ॥ ॐ तदस्तुमित्रा०गृहावै० ॥ इतिप्रतिष्ठाप्योक्ततत्तन्मंत्रैरादित्यायनमइत्येवमादिभिर्नाममंत्नैर्वा षोडशोपचारै: संपूज्य ॥
ग्रहवेदीशानभागेमहीद्यौ: पृथिवीचनइत्यादिभिर्विधिना कलशस्थापनंकृत्वा तदुपरि तत्त्वायामीतिमंत्नेणवरुणंसंपूज्य तत्रकलशेसमुद्रनद्यावाहनंकुर्यात् ॥ सर्वेसमुद्रा:सरितस्तीर्थानिजलदानदा: ॥ आयांतुयजमानस्यदुरितक्षयकारका: ॥ तत:कलशाभिमंत्रणं - कलशस्यमुखेविष्णु रित्यादि० ॥ तत:कलशप्रार्थना ॥ देवदानवसंवादेमथ्यमानेमहोदधौ ॥ उत्पन्नूसितदाकुंभ विधृतोविष्णुनास्वयं ॥ त्वत्तोयेसर्वतीर्थानिदेवा:सर्वेंत्वयिस्थिता: ॥ त्वयितिष्ठंतिभूतानि त्वयिप्राणा:प्रतिष्ठिता: ॥ शिव:स्वयंत्वमेवासि विष्णुस्त्वंचप्रजापति: ॥ आदित्यावसवोरुद्राविश्वेदेवा:सपैतृका: ॥ त्वयितिष्ठंसर्वेपि यत:कामफ़लप्रदा: ॥ त्वत्प्रसादादिमंयज्ञंकर्तुमीहेजलोद्भव ॥ सान्निध्यंकुरुदवश प्रसन्नोभवसर्वदा ॥
ततआचार्योsन्चाधानंकुर्यात् ॥ तत्रप्रधानकीर्तनेविशेष: ॥ सूर्यंसोममंगारकंबुधंबृहस्पतिंशुक्रंशनिंराहुंकेतुं एता:प्रधानदेवता:अष्टोत्तरशतमष्टाविंशतिसंख्याकाभिर्वा अर्कादिजातीयसमिदाहुतिभिस्तावतीभिश्चर्वाहुतिभिराज्याहितिभिश्च ॥ ईश्वरंउमांस्कंदंनारायणंब्रह्माणंइंद्रं यमंकालंचित्रतुप्तंअग्निंअप: भूमिंविष्णुंइंद्रंइंद्राणींप्रजापतिं सर्पान्ब्रह्माणंएतादेवता: अष्टाविंशतिसंख्याकाभिर्वा तदाहुतिभि: ॥ गणपतिंदुर्गांवायुमाकाशंअश्विनौक्षेत्रपालंवास्तोष्पतिं इंद्रमग्निंयमंनिरृतिंवरूणंवायुंसोममीशानं एतादेवता: अष्टचतुर्वासंख्याकाभि: समिदाहुतिभिराज्याहुतिभिश्चर्वाहुतिभिश्च शेषेणस्विष्टकृतमित्यादि ॥
आज्यसंस्कारकालेसूर्यायत्वाजुष्टंनिर्वपामीतिचतुरोमुष्टीन्निरूप्यैवंसोमायमंगलायत्वेत्यादिप्रकारेणग्रहेभ्यश्चतुरश्चतुरोमुष्टीन्निरूप्य इतरासांदेवतानांकृत्येदेवेभ्योजुष्टांनिर्वपामीतिचतुरोमुष्टीन्निर्वपेत् ॥
गृहसिद्धान्नेनवा ह म: ॥ आज्येनसह गृहसिद्धान्नस्यच पर्यग्निकरणम् ॥ दवींस्रुवसंमार्गांतेगृहसिद्धान्नंस्थाल्यामादायअग्नावधिश्रित्याभिघारणादि बर्हिष्यासादनांतंकुर्यात् ॥ अर्कादितत्तदूग्रहोक्तयज्ञियतरुजातीया:समिधश्च तत्रैवासाद्यअग्न्यर्चनाद्याज्यभागवराहुत्यंतेयजमानोन्वाधानानुसारेणएतत्संख्याहुतिपर्याप्तं अर्कादिजातीयसमिच्चर्वाज्यात्मकं हविस्त्रयंसूर्यायसोमायेत्यादिनममेत्येवंत्यागपूर्वकंतदंगदेवताभ्योपित्यक्त्वा एवंत्यागे कृतेसर्त्विगाचार्यो sर्कादिसमिधो दधिमध्वाक्ताश्चर्वाहुतीराज्याहुतीश्चसंकल्पानुसारिसंख्याका जुहुयात् ॥ तत:स्विष्टकृदादिप्रायश्चित्तहोमंकुर्यात् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP