संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
येयज्ञेन सूक्तम्, बृहस्पते सूक्तम्

येयज्ञेन सूक्तम्, बृहस्पते सूक्तम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ हरि: ॐ ॥ येयज्ञनदक्षिणयासमक्ताइंद्रस्यसख्यममृतत्वमानश ॥ तेभ्योभद्रमंगिरसोवोsअस्तुप्रतिगृभ्णीतमानवंसुमेधस: ॥ यउदाजन्पितरोगोमयंवस्वृतेनाभिंदन्परिवत्सरेवलं ॥ दीर्घायुत्वमंगिरसोवोअस्तुप्रतिगृभ्णी० ॥ यsऋतेनसूर्यमारोहयन्दिव्यप्रथयन्पृथिवींमात रंवि ॥ सुप्रजास्त्वमंगिरसोवोअस्तुप्रतिगृ० ॥ अयंनाभावदतिवल्गुवोगृहे देवपुत्राऋषयस्तच्छृणोतन ॥ सब्रह्मण्यमंगिरसोवोअस्तुप्रति० ॥ विरूपास इदृषयस्तइद्रंभीरवेपस: ॥ तेअंगिरस:सूनवस्तेअग्ने:परिजज्ञिरे ॥१॥ येअग्ने:परिजाज्ञिरेविरूपासोदिवस्परि ॥ नवग्वोsनुदशग्वोअंगिरस्तम:सचा देवेषुमंहते ॥ इद्रेणयुजानि:सृजंतवाघतो जंगोमंतमश्विनं ॥ सहस्त्रंमेददतो अष्टकर्ण्य१:श्रवोदेवेष्वक्रत ॥ प्रनूनंजायतामयंमनुस्तोक्मेवरोहतु ॥ य:स हस्रंशताशंसद्योदानायमंहते ॥ नतमश्नोतिकश्चनदिवइवसान्वारभं ॥ साव र्ण्यस्यदक्षिणाविसिंधुरिवपप्रथे ॥ उतदासापरिविषेस्मद्दिष्टीगोपरीणसा ॥ यद्य्स्तुर्वश्चमामहे ॥ सहस्त्रदाग्रामणीर्मारिषन्मनु:सूर्येणास्ययतमानैतुदक्षिणा ॥ सावर्णेर्देवा:प्रतिरंत्वायुर्य्स्मिन्नश्रांताअसनामवाज ॥२॥ परावतोयेदिधि षंतआप्यंमनुप्रीतासोजनिमाविवस्वत: ॥ ययातेर्येनहुष्यस्यबर्हिषिदेवाआस तेतेअधिब्रुवंतुन: ॥ विश्वाहिवोनमस्यानिवंद्यानामानिदेवाउतयज्ञियानिव: ॥ येस्थजाताअदितेरदूभ्यस्परियेपृथिव्यास्तेमइहश्रुताहवं ॥ येभ्योमातामधुम त्पिन्वतेपय: पीयूषंद्यौरदितिरद्रिंबर्हा: ॥ उक्थशुष्मान्वृषभरान्त्खमसस्तॉं s आदित्यॉंsअनुमदास्वस्तये ॥ नृचक्षसोअनिमिषंतोsअर्हणाबृहद्देवासोsअ मृतत्वमानुशु: ॥ ज्योतीरथाsआहिमायाअनागसोदिवोवर्ष्माणंवसतेस्वस्तये ॥ सम्राजोयेसुवृधोयज्ञमाययुरपरिह्वृतादधिरेदिविक्षयं ॥ तॉंsआविवास नमसासुवृक्तिभिर्महोsआदित्यॉंsअदितिंस्व० ॥३॥ कोव:स्तोमंराधतियंजुजो षथविर्श्वेदेवासोमनुषोयतिष्ठन ॥ कोवोध्वरंतुविजाताअरंकरद्योन:पर्षदत्यं ह:स्व० ॥ येभ्योहोत्रांप्रथमामायेजेमनु:समिद्धाग्निर्मनसासप्तहोतृभि: ॥ तआदित्याsअभयंशर्मयच्छतसुगान:कर्तसुपथास्वस्तये ॥ यईशिरेभुवन स्यप्रचेतसोविश्वस्यस्थातुर्जगतश्चमंतव: ॥ तेन:कृतादकृतादेनसस्पर्यद्यादे वास:पिपृतास्व० ॥ भ्रेष्विंद्रंसुहवंहवामहेंहोमुचंसुकृतंदैव्यंजनं ॥ अग्निं सुशर्माणमदितिंसुप्रणीतिं ॥ दैवींनावंस्वरित्रामनागसमस्रवंतीमारुहेमास्व० ॥४॥ विश्वेयजत्राsअधिवोचतोतयेत्रायध्वंनोदुरेवायाsअभिष्टुत: ॥ सत्य यावोदेवहूत्याहुवेमशृण्वतोदेवाsअवसेस्व० ॥ अपामीवामपविश्वामनाहुति मपारातिदुर्विदत्रामघायत: ॥ आरेदेवाद्वेषोअस्मद्युयोतनोरुण;शर्मयच्छता स्व० ॥ अरिष्ट:समर्तोविश्वएधतेप्रप्रजाभिर्जायतेधर्मणस्परि ॥ यमादित्या सोनयथासुनीतिरतिविश्वानिदुरितास्व० ॥ यदेवासोअथवाजसातौयं शूरसातामरुतोहितेधने ॥ प्रातर्यावाणंरथमिंद्रसानसिमरिष्यंतमारुहेमा स्व० ॥ स्वस्तिन:पथ्यासुधन्वसुस्वस्त्य१प्सुवृजनेस्वर्वति ॥ स्वस्तिन:पुत्र कृथेषुयोनिषुस्वस्तिरायेमरुतोदधातन ॥ स्वस्तिरिद्धिप्रपथेश्रेष्ठारेक्णस्वत्य भियावाममेति ॥ सानोअमासोअरणेनिपातुस्वावेशाभवतुदेवगोपा ॥ एवाप्लते:सूनरवीवृधद्वेविश्वआदित्याsअदितेमनीषी ॥ ईशानासोनरो अमर्त्येनास्ताविजनोदिव्योगयेन ॥५॥
ॐ बृहस्पतेप्रथंवाचोअग्रंयत्प्रैरतनामधेयंदधाना: ॥ यदेषांश्रेष्ठंय दरिप्रमासीत्प्रेणातदेषांनिहितंगुहावि: ॥ सक्तुमिवतितउनापुनंतोयत्रधी रामनसावाचमक्रत ॥ अत्रासखाय:सख्यानिजानतेभद्रैषांलक्ष्मीर्निहिता धिवाचि ॥ यज्ञेनवाच:पदवीयमायन्तामन्वविंदन्नृषिषुप्रविष्टां ॥ तामाभृ त्याव्यदधु:पुरुत्रातांसप्तरेभाअभिसंनवंते ॥ उतत्व:पश्यन्नददर्शवाचमुत त्व;शृण्वणोत्येनां ॥ उतोत्वस्मैतन्वं१विसस्त्रेजायेवपत्यउशतीसुवासा: ॥ उतत्वंसख्येस्थिरपीतमाहुर्नैनंहिन्वंत्यापिवाजिनेषु ॥ अधेन्वाचरतिमाययै षवाचंशुश्रुवॉsअफ़लामपुष्पां ॥१॥ यस्तित्याजसचिविदंसखायंनतस्य वाच्यपिभागोsअस्ति ॥ यदींशृणोत्यलकंशृणोतिनहिप्रवेदसुकतस्यपंथा ॥ अक्षण्वंत:कर्णवंत:सखायोमनोजवेष्वसमाबभूवु: ॥ आदघ्नासsउपकक्षा सsउत्वेहृदाsइवस्नात्वsउत्वेददृश्रे ॥ हृदातष्टेषुम्मनसोजवेषुयदूब्राह्मणा: संयजंतेसखाय: ॥ अत्राहत्वंविजहुर्वेद्याभिरोहब्रह्माणोविचरंत्युत्वे ॥ इमय नार्वाङ्नपरश्चरंतिनब्राह्मणासोनसुतेकरास: ॥ तsएतवाचमभिपद्यपापया सिरीस्तंत्रंतन्वतेsअप्रजज्ञय: ॥ सर्वेनंदंतियशसागतेनसभासाहेनसख्या सखाय: ॥ किल्बिषस्पृप्तितुषणिर्ह्येषामरंहितोभवतिवाजिनाय ॥ ऋचां त्व;पोषमास्तेपुपुष्वान्गायत्नंत्वोगायतिशक्वरीषु ॥ ब्रह्मात्वोवदतिजातव्वि द्यांयज्ञस्यमात्रांविमिमीतsउत्व: ॥२॥ ॐ तदस्तुमित्रावरुणातद ग्नेशंयोरस्मभ्यमिदमस्तुशस्तं ॥ अशीमहिगाधतमुप्रतिष्ठांनमोदिवेबृहतेसाद नाय ॥ गृहावैप्रतिष्ठासूक्तंतत्प्रतिष्ठिततमयावाचाशंस्तव्यंतस्माद्यद्यपिदूरइ वपशॅल्लभतेगृहानेवैनानाजिगामिषतिगृहाहिपशूनांप्रतिष्ठाप्रतिष्ठा ॥ इति ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP